ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 197.

Gehe pana nisīdituṃ vā nipajjituṃ vā na labbhatīti kurundiyaṃ vuttaṃ.
Aññassatthāyāti ettha attano ñātakapavārite na kevalaṃ
attano atthāya athakho aññassatthāya viññāpentassa anāpattīti
ayameko attho. Ayaṃ pana dutiyo aññassāti ye aññassa
ñātakapavāritā te tasseva aññassāti laddhavohārassa
buddharakkhitassa vā dhammarakkhitassa vā atthāya viññāpentassa
anāpattīti. Sesaṃ uttānatthameva.
     Samuṭṭhānādīsu idaṃpi chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
       Aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā.
     {522-524} Tena samayenāti taduttarisikkhāpadaṃ. Tattha abhihaṭṭhunti
abhīti upasaggo. Haritunti attho. Gaṇhitunti vuttaṃ hoti.
Pavāreyyāti icchāpeyya icchaṃ ruciṃ uppādeyya vadeyya
nimanteyyāti attho. Abhihaṭṭhuṃ pavārentena pana yathā vattabbaṃ taṃ
ākāraṃ dassetuṃ yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti evamassa
padabhājanaṃ vuttaṃ. Athavā yathā nekkhammaṃ daṭṭhukhematoti ettha
disvāti attho evamidhāpi abhihaṭṭhuṃ pavāreyyāti abhiharitvā
pavāreyyāti attho. Tattha kāyābhihāro vā vācābhihāro vāti
duvidho abhihāro. Kāyena vā vatthāni abhiharitvā pādamūle
ṭhapetvā yattakaṃ icchasi tattakaṃ gaṇhāhīti vadanto pavāreyya.
Vācāya vā amhākaṃ dussakoṭṭhāgāraṃ paripuṇṇaṃ yattakaṃ icchasi



The Pali Atthakatha in Roman Character Volume 2 Page 197. http://84000.org/tipitaka/read/attha_page.php?book=2&page=197&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=4132&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=4132&pagebreak=1#p197


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]