ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 199.

Āharissāmīti attho. Na acchinnakāraṇāti bāhusaccādiguṇavasena
denti. Ñātakānanti ādīsu ñātakānaṃ dentānaṃ sādiyantassa
pavāritānaṃ dentānaṃ sādiyantassa attano dhanena sādiyantassa
anāpattīti attho. Aṭṭhakathāsu pana ñātakapavāritaṭṭhāne
pakatiyāva bahuṃpi vaṭṭati acchinnakāraṇā pamāṇameva vaṭṭatīti
vuttaṃ. Taṃ pāliyā na sameti. Yasmā panidaṃ sikkhāpadaṃ
aññassatthāya viññāpanavatthusmiṃyeva paññattaṃ tasmā idha
aññassatthāyāti na vuttaṃ. Sesaṃ uttānatthameva.
     Samuṭṭhānādīsu idaṃpi chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
               Taduttarisikkhāpadavaṇṇanā niṭṭhitā.
     {527} Tena samayenāti upakkhaṭasikkhāpadaṃ. Tattha atthāvuso maṃ
so upaṭṭhākoti āvuso yaṃ tvaṃ bhaṇasi atthi evarūpo so mama
upaṭṭhākoti ayamettha attho. Apimayyā evaṃ hotīti api
me ayyā evaṃ hoti. Api meyyā evaṃ hotītipi pāṭho.
     {528-529} Bhikkhuṃ paneva uddissāti ettha uddissāti apadissa ārabbha.
Yasmā pana yaṃ uddissa upakkhaṭaṃ hoti taṃ tassatthāya upakkhaṭaṃ
nāma hoti tasmāssa padabhājane bhikkhussatthāyāti vuttaṃ.
Bhikkhuṃ ārammaṇaṃ karitvāti bhikkhuṃ paccayaṃ katvā. Yaṃ hi bhikkhuṃ
uddissa upakkhaṭaṃ taṃ niyameneva bhikkhuṃ paccayaṃ katvā upakkhaṭaṃ
hoti. Tena vuttaṃ bhikkhuṃ ārammaṇaṃ karitvāti. Paccayopi hi



The Pali Atthakatha in Roman Character Volume 2 Page 199. http://84000.org/tipitaka/read/attha_page.php?book=2&page=199&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=4174&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=4174&pagebreak=1#p199


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]