ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 20.

Upanijjhāyantassa dukkaṭameva. Anivatthagāmadārikānaṃ nimittaṃ
upanijjhāyantassa pana kimeva vattabbaṃ. Tiracchānagatānampi nimitte
eseva nayo. Itocītoca aviloketvā pana divasampi ekappayogena
upanijjhāyantassa ekameva dukkaṭaṃ. Itocītoca viloketvā
punappunaṃ upanijjhāyantassa payoge payoge dukkaṭaṃ.
Ummīlananimīlanavasena na kātabbo. Sahasā upanijjhāyitvā puna paṭisaṅkhā
saṃvare tiṭṭhato anāpatti. Taṃ saṃvaraṃ pahāya puna upanijjhāyato
dukkaṭameva. {267} Tālacchiddādivatthūni uttānatthāneva. Nahānavatthūsu
ye udakasotaṃ nimittena pahariṃsu tesaṃ āpatti vuttā.
Udañjalavatthūsupi eseva nayo. Ettha ca udañjalanti
udakacikkhallo vuccati. Eteneva upāyena ito parāni sabbāneva
udake dhāvanādivatthūni veditabbāni. Ayaṃ pana viseso
pupphāvaliyavatthūsu. Sace namocanādhippāyassa anāpatti. Kīḷanapaccayā pana
dukkaṭaṃ hotīti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya sukkavisaṭṭhisikkhāpadavaṇṇanā
niṭṭhitā.
     {269} Tena samayena buddho bhagavāti kāyasaṃsaggasikkhāpadaṃ. Tatrāyaṃ
anuttānapadavaṇṇanā. Araññe viharatīti na āveṇike araññe
jetavanavihārasseva paccante ekapasse. Majjhe gabbhoti tassa
cassa vihārassa majjhe gabbho hoti. Samantā pariyāgāroti samantā
panassa maṇḍalamālaparikkhepo hoti. So kira majjhe caturassaṃ gabbhaṃ



The Pali Atthakatha in Roman Character Volume 2 Page 20. http://84000.org/tipitaka/read/attha_page.php?book=2&page=20&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=399&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=399&pagebreak=1#p20


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]