ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 202.

Tasmā yo vīsatiagghanakaṃ antaravāsakaṃ cetāpetukāmo taṃ ettakameva
agghanakaṃ cīvaraṃ dehīti vattuṃpi vaṭṭati. Sesaṃ uttānatthameva.
Samuṭṭhānādīnipi taduttarisikkhāpadasadisānevāti.
              Paṭhamaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.
     {532} Dutiyaupakkhaṭasikkhāpade imināva nayena attho veditabbo.
Taṃ hi imassa anuppaññattisadisaṃ. Kevalaṃ paṭhamasikkhāpade ekassa
pīḷā katā dutiye dvinnaṃ. Ayamettha viseso. Sesaṃ sabbaṃ
paṭhamasadisameva. Yathā ca dvinnaṃ evaṃ bahūnaṃ pīḷanaṃ katvā
gaṇhatopi āpatti veditabbā.
              Dutiyaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.
     {537} Tena samayenāti rājasikkhāpadaṃ. Tattha upāsakaṃ saññāpetvāti
jānāpetvā. Iminā mūlena cīvaraṃ kīṇitvā therassa dehīti evaṃ
vatvāti adhippāyo. Paññāsabandhoti paññāsakahāpaṇo daṇḍoti
vuttaṃ hoti. Paññāsambandhotipi pāṭho. Ajjuṇho bhante
āgamehīti bhante ajja ekadivasaṃ amhākaṃ tiṭṭha adhivāsehīti
attho. Parāmasīti gaṇhi. Jinosīti jitosi paññāsaṃ jito
asi. Paññāsaṃ dāpetabboti adhippāyo. {538-539} Rājabhoggoti rājato
bhoggaṃ bhuñjitabbaṃ assa atthīti rājabhoggo. Rājabhogotipi
pāṭho. Rājato bhogo assa atthīti attho. Pahiṇeyyāti
peseyya. Uttānatthattā panassa padabhājanaṃ na vuttaṃ. Yathā
ca etassa evaṃ cīvaraṃ itthannāmaṃ bhikkhunti ādīnaṃpi padānaṃ



The Pali Atthakatha in Roman Character Volume 2 Page 202. http://84000.org/tipitaka/read/attha_page.php?book=2&page=202&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=4237&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=4237&pagebreak=1#p202


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]