ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 218.

     {547} Tena samayenāti suddhakāḷakasikkhāpadaṃ. Tattha suddhakāḷakānanti
suddhānaṃ kāḷakānaṃ aññehi amissakakāḷakānanti attho.
Sesaṃ uttānatthameva. Samuṭṭhānādīnipi kosiyasikkhāpadasadisānevāti.
              Suddhakāḷakasikkhāpadavaṇṇanā niṭṭhitā.
     {552} Tena samayenāti dvebhāgasikkhāpadaṃ. Tattha ante ādiyitvāti
santhatassa ante anuvātaṃ viya dasante odātānaṃ alliyāpetvā.
Dve bhāgāti dve koṭṭhāsā. Ādātabbāti gahetabbā.
Gocariyānanti kapilavaṇṇānaṃ. Dve tulā ādātabbāti catūhi tulāhi
kāretukāmaṃ sandhāya vuttaṃ. Atthato pana yattakehi eḷakalomehi
kātukāmo hoti tesu dve koṭṭhāsā kāḷakānaṃ eko
odātānaṃ eko gocariyānanti idameva dassitaṃ hotīti veditabbaṃ.
Sesaṃ uttānatthameva. Samuṭṭhānādīnipi kosiyasikkhāpadasadisāneva.
Kevalaṃ idaṃ ādāya anādāya ca karaṇato kiriyākiriyaṃ
veditabbanti.
               Dvebhāgasikkhāpadavaṇṇanā niṭṭhitā.
     {557} Tena samayenāti chabbassikkhāpadaṃ. Ūhadantipi ummihantipīti
santhatānaṃ upari vaccaṃpi passāvaṃpi karontīti vuttaṃ hoti. Dinnā
saṅghena itthannāmassa bhikkhuno sanathatasammatīti evaṃ laddhasammatiko
bhikkhu yāva rogo na vūpasamati tāva yaṃ yaṃ ṭhānaṃ gacchati tattha
tattha santhataṃ kātuṃ labhati. Sace arogo hutvā puna



The Pali Atthakatha in Roman Character Volume 2 Page 218. http://84000.org/tipitaka/read/attha_page.php?book=2&page=218&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=4575&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=4575&pagebreak=1#p218


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]