ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 224.

Samuṭṭhānādīsu idaṃ eḷakalomasamuṭṭhānaṃ nāma kāyato ca
kāyacittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ
paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti.
                 Eḷakalomasikkhāpadaṃ niṭṭhitaṃ.
     {576} Tena samayenāti eḷakalomadhovāpanasikkhāpadaṃ. Tattha riñcantīti
ujjhanti vissajjenti. Na sakkonti anuyuñjitunti vuttaṃ hoti.
Sesamettha purāṇacīvarasikkhāpade vuttanayameva saddhiṃ samuṭṭhānādīhīti.
              Eḷakalomadhovāpanasikkhāpadaṃ niṭṭhitaṃ.
     {582} Tena samayenāti rūpiyasikkhāpadaṃ. Tattha paṭiviṃsoti
koṭṭhāso. {583-584} Jātarūparajatanti ettha jātarūpanti suvaṇṇassa nāmaṃ.
Taṃ pana yasmā tathāgatassa vaṇṇasadisaṃ hoti tasmā satthuvaṇṇo
vuccatīti padabhājane vuttaṃ. Tassattho yo satthu vaṇṇo
lohaviseso idaṃ jātarūpaṃ nāmāti. Rajataṃ pana saṅkho silā
pavāḷaṃ rajataṃ jātarūpanti ādīsu rūpiyaṃ vuttaṃ. Idha pana yaṅkiñci
vohāragāmanīyaṃ kahāpaṇādi adhippetaṃ. Tenevassa padabhājane kahāpaṇo
lohamāsakoti ādi vuttaṃ. Tattha kahāpaṇoti sovaṇṇamayo vā
rūpiyamayo vā pākatiko vā. Lohamāsakoti tambalohādīhi
katamāsako. Dārumāsakoti sāradārunā vā veḷupesikāya vā
antamaso tālapaṇṇenapi rūpaṃ chinditvā katamāsako. Jatumāsakoti
lākhāya vā niyāsena vā rūpaṃ samuṭṭhāpetvā katamāsako. Ye
vohāraṃ gacchantīti iminā pana padena yo yo yattha yattha janapade



The Pali Atthakatha in Roman Character Volume 2 Page 224. http://84000.org/tipitaka/read/attha_page.php?book=2&page=224&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=4701&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=4701&pagebreak=1#p224


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]