ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 251.

Vaṭṭatīti kurundiyaṃ vuttaṃ. Sesamettha uttānatthameva.
Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ
kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                   Ūnapañcabandhanasikkhāpadaṃ.
     {618} Tena samayenāti bhesajjasikkhāpadaṃ. Tattha attho bhanteti
rājā bhikkhū uyyuttappayutte therassa leṇatthāya pabbhāraṃ
sodhente disvā ārāmikaṃ dātukāmo pucchi. {619-621} Pāṭiyekkoti
visuṃ eko. Mālākiteti katamāle māladhāre kusumamālāpaṭimaṇḍiteti
attho. Tiṇaṇḍūpakanti tiṇcumbiṭakaṃ. Paṭimuñcīti
ṭhapesi. Sā ahosi suvaṇṇamālāti dārikāya sīse ṭhapitamattāyeva
therassa adhiṭṭhānavasena suvaṇṇapadumamālā ahosi. Tañhi
tiṇaṇḍūpakaṃ sīse ṭhapitamattameva suvaṇṇamālā hotūti thero
adhiṭṭhāsi. Dutiyampi kho .pe. Upasaṅkamīti dutiyadivaseyeva
upasaṅkami. Suvaṇṇanti adhimuccīti sovaṇṇamayo hotūti adhiṭṭhāsi.
Pañcannaṃ bhesajjānanti sappiādīnaṃ. Bāhullikāti paccayabāhullikatāya
paṭipannā. Kolumbepi ghaṭepīti ettha kolumbā nāma
mahāmukhapāṭiyo vuccanti. Olīnavilīnānīti heṭṭhā ca ubhato
passesu ca galitāni. Okiṇṇavikiṇṇāti sappiādīnaṃ gandhena
bhūmiṃ khanantehi okiṇṇā bhittiyo ca khanantehi upari sañcarantehi
ca vikiṇṇā. Antokoṭṭhāgārikāti abbhantare saṃvihitakoṭṭhāgārā.



The Pali Atthakatha in Roman Character Volume 2 Page 251. http://84000.org/tipitaka/read/attha_page.php?book=2&page=251&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=5273&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=5273&pagebreak=1#p251


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]