ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 274.

Vāyāpanamūlaṃ adinnaṃ hoti yāva kākaṇikamattaṃpi avasiṭṭhaṃ tāva
rakkhati.
     {640} Anāpatti cīvaraṃ sibbitunti cīvaraṃ sibbanatthāya suttaṃ
viññāpentassa anāpattīti attho. Āyogeti ādīsupi nimittatthe
bhummavacanaṃ. Āyogādinimittaṃ viññāpentassa anāpattīti vuttaṃ
hoti. Sesamettha uttānatthamevāti.
     Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ
kāyakammaṃ vacīkammaṃ ticittaṃ tivedannati.
                   Suttaviññattisikkhāpadaṃ.
     {641} Tena samayenāti mahāpesakārasikkhāpadaṃ. Tattha suttaṃ
dhārayitvāti suttaṃ tuletvā palaparicchedaṃ katvā. Appitanti ghanaṃ.
Suvītanti suṭṭhu vītaṃ sabbaṭṭhānesu samaṃ katvā vītaṃ. Suppavāyitanti
suṭṭhu pavāyitaṃ sabbaṭṭhānesu samaṃ katvā tante pasāritaṃ. Suvilekhitanti
lekhiniyā suṭṭhu vilikhitaṃ. Suvitacchitanti kocchena suṭṭhu vitacchitaṃ.
Suniddhotanti attho. Paṭibaddhanti vekallakaṃ. Tanteti tante
dīghato pasāraṇeyeva upanetvāti attho. {642} Tatra ceso bhikkhūti
yatra gāme vā nigame vā te tantavāyā tatra. Vikappaṃ
āpajjeyyāti visiṭṭhakappaṃ adhikavidhānaṃ āpajjeyya. Pāliyaṃ pana
yenākārena vikappaṃ āpanno hoti taṃ dassetuṃ idaṃ kho āvusoti
ādi vuttaṃ. Dhammaṃpi bhaṇatīti dhammakathaṃ katheti. Tassa vacanena
āyataṃ vā vitthataṃ vā appitaṃ vāti suttavaḍḍhanaākārameva



The Pali Atthakatha in Roman Character Volume 2 Page 274. http://84000.org/tipitaka/read/attha_page.php?book=2&page=274&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=5762&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=5762&pagebreak=1#p274


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]