ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 277.

Anaccekacīvareti accekacīvarasadise aññasmiṃ. Sesamettha
uttānamevāti ca kaṭhinasamuṭṭhānaṃ akiriyā nosaññāvimokkhaṃ acittakaṃ
paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                   Accekacīvarasikkhāpadaṃ.
     {652} Tena samayenāti sāsaṅkasikkhāpadaṃ. Tattha vuṭṭhavassā
āraññakesūti te pubbepi araññeyeva vihariṃsu. Dubbalacīvarattā pana
paccayavasena gāmantasenāsane vassaṃ vasitvā niṭṭhitacīvarā hutvā
idāni nippalibodhā samaṇadhammaṃ karissāmāti āraññakesu
senāsanesu viharanti. Kattikacorakāti kattikamāse corā.
Paripātentīti upaddavanti tattha tattha ādhāvitvā uttāsenti
palāpenti. Antaraghare nikkhipitunti antogāme nikkhipituṃ. Bhagavā
yasmā paccayā nāma dhammena samena dullabhā sallekhavā hi
bhikkhu mātaraṃpi viññāpetuṃ na sakkoti tasmā cīvaraguttatthaṃ
antaraghare nikkhipituṃ anujānāti. Bhikkhūnaṃ pana anurūpattā
araññavāsaṃ na paṭikkhipi. {653} Upavassaṃ kho panāti ettha upavassanti
upavassa. Upavasitvāti vuttaṃ hoti. Upasampajjanti ādīsu
viya hi ettha anunāsiko daṭṭhabbo. Vassaṃ upagantvā vasitvā
cāti attho. Imassa ca tathārūpesu bhikkhu senāsanesu viharantoti
iminā sambandho. Kiṃ vuttaṃ hoti. Vassaṃ upagantvā vasitvā ca
tato paraṃ pacchimakattikapuṇṇamapariyosānakālaṃ yāni kho pana
tāni āraññakāni senāsanāni sāsaṅkasammatāni sapaṭibhayāni



The Pali Atthakatha in Roman Character Volume 2 Page 277. http://84000.org/tipitaka/read/attha_page.php?book=2&page=277&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=5825&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=5825&pagebreak=1#p277


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]