ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 280.

Senāsanaṃ ayañca pacchimadisaṃ gato hoti senāsanaṃ āgantvā
sattamaṃ aruṇaṃ uṭṭhāpetuṃ asakkontena gāmasīmaṃpi okkamitvā sabhāyaṃ
vā yattha katthaci vā vasitvā cīvarappavuttiṃ ñatvā pakkamituṃ
vaṭṭatīti attho. Evaṃ asakkontena tatreva ṭhitena paccuddharitabbaṃ.
Atirekacīvaraṭṭhāne ṭhassatīti. Sesamettha uttānamevāti.
Kaṭhinasamuṭṭhānaṃ kāyavācato kāyavācācittato ca samuṭṭhāti
akiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ
vacīkammaṃ ticittaṃ tivedananti.
                     Sāsaṅkasikkhāpadaṃ.
     {657} Tena samayenāti pariṇatasikkhāpadaṃ. Tattha pūgassāti
samūhassa. Dhammagaṇassāti attho. Paṭiyattanti paṭiyāditaṃ.
Bahū saṅghassa bhattāti saṅghassa bahūni bhattāni anekāni lābhamukhāni na
saṅghassa kenaci parihānīti dīpenti. Oṇojethāti detha. Kiṃ
panevaṃ vattuṃ vaṭṭati. Kasmā na vaṭṭatīti. Ayaṃ hi abhihaṭabhikkhā
abhiharitvā ekasmiṃ okāse saṅghassatthāya paṭiyattā.
Abhihaṭapaṭiyatte ca uddissa ṭhapitabhāge ca payuttavācā nāma natthi.
     {658} Saṅghikanti saṅghassa santakaṃ. So hi saṅghassa pariṇatattā hatthaṃ
anāruḷhopi ekena pariyāyena saṅghassa santako hoti. Padabhājane
pana saṅghikaṃ nāma saṅghassa dinnaṃ hoti pariccattanti evaṃ atthuddhāravasena
nippariyāyatova saṅghikaṃ dassitaṃ. Lābhanti labhitabbavatthuṃ
āha. Tenevassa niddese cīvaraṃpīti ādi vuttaṃ. Pariṇatanti



The Pali Atthakatha in Roman Character Volume 2 Page 280. http://84000.org/tipitaka/read/attha_page.php?book=2&page=280&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=5888&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=5888&pagebreak=1#p280


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]