ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 286.

Anupadhāretvā vā vegena adiṭṭhaṃpi diṭṭhaṃ meti bhaṇati.
Aññaṃ bhaṇissāmīti aññaṃ bhaṇatīti mandattā jaḷattā pakkhalattā
cīvaranti vattabbe cīranti ādiṃ bhaṇati. Yo pana sāmaṇerena
api bhante mayhaṃ upajjhāyaṃ passathāti vutto keliṃ kurumāno tava
upajjhāyo dārusakaṭaṃ yojetvā gato bhavissatīti vā sigālasaddaṃ
sutvā kassāyaṃ bhante saddoti vutte mātuyā te yānena
gacchantiyā kaddame laggacakkaṃ uddharantānaṃ ayaṃ saddoti vā evaṃ
nevadavā naravā aññaṃ bhaṇati so āpattiṃ āpajjatiyeva. Aññā
pūraṇakathā nāma hoti eko gāme thokaṃ telaṃ labhitvā vihāraṃ
āgato sāmaṇeraṃ bhaṇati tvaṃ ajja kuhiṃ gato gāmo ekatelo
ahosīti vā pacchikāya ṭhapitaṃ pūvakhaṇḍaṃ labhitvā ajja gāme
pacchikāhi pūve hariṃsūti vā. Ayaṃ musāvādova hoti. Sesaṃ
uttānamevāti. Tisamuṭṭhānaṃ kāyacittato vācācittato
kāyavācācittato ca samuṭṭhāti kariyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ
kāyakammaṃ vacīkammaṃ akusalacittakaṃ tivedananti.
                  Musāvādasikkhāpadaṃ paṭhamaṃ.
     {12} Dutiyasikkhāpade. Tattha omasantīti ovijjhanti. Khuṃsentīti
akkosanti. Vambhentīti paddhaṃsenti. {13} Bhūtapubbanti idaṃ
vatthuṃ bhagavā omasavādagarahaṇatthaṃ āhari. Nandivisālo nāmāti
nandīti tassa balivaddassa nāmaṃ. Visāṇāni panassa visālāni
tasmā nandivisāloti vuccati. Bodhisatto tena samayena hoti.



The Pali Atthakatha in Roman Character Volume 2 Page 286. http://84000.org/tipitaka/read/attha_page.php?book=2&page=286&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=6016&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=6016&pagebreak=1#p286


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]