ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 289.

Davakamyatā nāma kelihasādhippāyatā. Imasmiṃ ca sikkhāpade
ṭhapetvā bhikkhuṃ bhikkhunīādayo sabbasattā anupasampannaṭṭhāne
ṭhitāti veditabbā. {35} Atthapurekkhārassāti ādīsu pāliyā atthaṃ
vaṇṇayanto atthapurekkhāro. Pāliṃ vācento dhammapurekkhāro.
Anusāsaniyaṃ ṭhatvā idānipi caṇḍālosi pāpaṃ mā akāsi mā
tamotamaparāyano ahosīti ādinā nayena kathento anusāsanīpurekkhāro
nāmāti veditabbo. Sesaṃ uttānamevāti. Tisamuṭṭheānaṃ
kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti
kariyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ
akusalacittaṃ dukkhavedananti. Dubbhāsitāpatti panettha vācācittato
samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ akusalacittaṃ dvivedanaṃ
sukhā ca majjhattā cāti.
                  Omasavādasikkhāpadaṃ dutiyaṃ.
     {36} Tatiyasikkhāpade. Bhaṇḍanajātānanti sañjātabhaṇḍanānaṃ.
Bhaṇḍananti kalahassa pubbabhāgo. Iminā ca iminā ca idaṃ
katanti evaṃ vutte evaṃ vakkhāmāti ādikaṃ sakasakapakkhe
sammantanaṃ. Kalahoti āpattigāmiko kāyavācāvītikkamo.
Vivādoti viggāhikakathā. Taṃ vivādaṃ āpannānaṃ vivādāpannānaṃ.
Pesuññanti pisuṇavācaṃ. Piyabhāvassa suññakaraṇavācanti vuttaṃ
hoti. {37} Bhikkhupesuññeti bhikkhūnaṃ pesuññe bhikkhuto sutvā
bhikkhunā bhikkhussa upasaṃhaṭapesuññeti attho. {38} Dvīhi ākārehīti



The Pali Atthakatha in Roman Character Volume 2 Page 289. http://84000.org/tipitaka/read/attha_page.php?book=2&page=289&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=6079&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=6079&pagebreak=1#p289


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]