ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 304.

Paṭhamaṃ ekekissā ekekaṃ gāthaṃ kathissāmīti ābhogaṃ katvā
jānāpetvā kathetuṃ vaṭṭatīti. Pañhaṃ pucchati pañhaṃ puṭṭho
kathetīti mātugāmo bhante dīghanikāyo nāma kimatthaṃ dīpetīti
pucchati evaṃ pañhaṃ puṭṭho bhikkhu sabbañcepi dīghanikāyaṃ katheti
anāpatti. Sesamettha uttānamevāti. Padasodhammasamuṭṭhānaṃ
vācato ca vācācittato ca samuṭṭhāti kiriyākiriyaṃ
nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ vacīkammaṃ ticittaṃ tivedananti.
                 Dhammadesanāsikkhāpadaṃ sattamaṃ.
     {67} Aṭṭhamasikkhāpade. Vatthukathāyaṃ tāva yaṃ vattabbaṃ siyā taṃ
sabbaṃ catutthapārājikavaṇṇanāyaṃ vuttanayameva. Ayaṃ hi viseso
tattha abhūtaṃ ārocesuṃ idha bhūtaṃ. Bhūtaṃpi puthujjanā ārocesuṃ
na ariyā. Ariyānaṃ hi payuttavācā nāma natthi. Attano guṇe
ārociyamāne pana aññe na paṭisedhesuṃ. Yathā uppanne ca
paccaye sādiyiṃsu tathā uppannabhāvaṃ ajānantā. Athakho te bhikkhū
bhagavato etamatthaṃ ārocesunti ādimhi pana ye uttarimanussadhammassa
vaṇṇaṃ bhāsiṃsu te ārocesunti veditabbā. Kacci
pana vo bhikkhave bhūtanti pucchi. Te pana sabbepi bhūtaṃ bhagavāti
paṭijāniṃsu. Ariyānaṃpi hi abbhantare bhūto uttarimanussadhammoti.
Atha bhagavā ariyamissakattā moghapurisāti avatvā kathañhi nāma
tumhe bhikkhaveti vatvā udarassa kāraṇāti ādimāha. Tattha yasmā
ariyā aññesaṃ sutvā ayyo kira bhante sotāpannoti ādinā



The Pali Atthakatha in Roman Character Volume 2 Page 304. http://84000.org/tipitaka/read/attha_page.php?book=2&page=304&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=6395&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=6395&pagebreak=1#p304


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]