ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 308.

     {83} Vatthuṃ ārocetīti ayaṃ sukkavisaṭṭhiṃ āpanno kāyasaṃsaggaṃ āpanno
duṭṭhullaṃ āpanno attakāmaṃ āpannoti evaṃ vadantassa anāpatti.
Āpattiṃ ārocetīti ayaṃ pārājikaṃ āpanno saṅghādisesaṃ āpanno
thullaccayaṃ āpanno pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ
āpannoti vadati anāpatti. Ayaṃ asuciṃ mocetvā saṅghādisesaṃ
āpannoti ādinā nayena vatthunā saddhiṃ āpattiṃ ghaṭetvā
ārocentasseva āpatti. Sesamettha uttānameva. Tisamuṭṭhānaṃ
kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā
saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ
dukkhavedananti.
                Duṭṭhullārocanasikkhāpadaṃ navamaṃ.
     {86} Dasamasikkhāpade. Jātā ca paṭhavī ajātā ca paṭhavīti
imehi padehi jātapaṭhaviñca ajātapaṭhaviñca dasseti.
Appapāsāṇādīsu appā pāsāṇā etthāti appapāsāṇāti evamattho
daṭṭhabbo. Tattha muṭṭhippamāṇato upari pāsāṇo veditabbo.
Muṭṭhippamāṇā sakkharā. Kathalāti kapālakhaṇḍāni. Marumbāti
pākaṭasakkharā. Vālukāti vālukāyeva. Yebhuyyena paṃsūti tīsu
koṭṭhāsesu dvekoṭṭhāsā paṃsu eko pāsāṇādīsu aññataro.
Adaḍḍhāpīti uddhanapattapacanakumbhakārāvāpādivasena tathā tathā
adaḍḍhā. Sā pana visuṃ natthi suddhapaṃsuādīsu aññatarā
veditabbā. Yebhuyyena sakkharāti bahutarā sakkharā. Hatthikucchiyaṃ



The Pali Atthakatha in Roman Character Volume 2 Page 308. http://84000.org/tipitaka/read/attha_page.php?book=2&page=308&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=6482&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=6482&pagebreak=1#p308


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]