ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 327.

Attano na vaṭṭati aññassa vaṭṭatīti idaṃ nānākaraṇaṃ na sakkā
laddhuṃ. Ettha attano atthāya karonto attasinehena
akusalacitteneva karoti paro pana kāruññena tasmā anāpattīti ce.
Etaṃpi akāraṇaṃ. Kusalacittenāpi hi imaṃ āpattiṃ āpajjati.
Sabbaaṭṭhakathāsu pana vuttattā na sakkā paṭisedhetuṃ gavesitabbā
ettha yutti aṭṭhakathācariyānaṃ vā saddhāya gantabbanti. Sesaṃ
uttānameva.
     Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca
samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ
vacīkammaṃ ticittaṃ tivedananti.
                   Bhūtagāmasikkhāpadaṃ paṭhamaṃ.
     {94} Dutiyasikkhāpade. Anācāraṃ ācaritvāti akātabbaṃ katvā.
Kāyavacīdvāresu āpattiṃ āpajjitvāti vuttaṃ hoti. Aññenaññaṃ
paṭicaratīti aññena vacanena aññaṃ vacanaṃ paṭicarati paṭicchādeti
ajjhottharati. Idāni taṃ paṭicaraṇavidhiṃ dassento ko āpannoti
ādimāha. Tatrāyaṃ vacanasambandho. So kira kiñci vītikkamaṃ disvā
āvuso tvaṃ āpattiṃ āpannosīti saṅghamajjhe āpattiyā anuyuñjiyamāno
ko āpannoti vadati. Tato tvanti vutte ahaṃ kiṃ āpannoti
vadati. Atha pācittiyaṃ vā dukkaṭaṃ vāti vutte vatthuṃ pucchanto
ahaṃ kismiṃ āpannoti vadati. Tato asukasminti vutte ahaṃ kathaṃ
āpanno kiṃ karonto ca āpannomhīti pucchati. Atha idaṃ nāma



The Pali Atthakatha in Roman Character Volume 2 Page 327. http://84000.org/tipitaka/read/attha_page.php?book=2&page=327&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=6886&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=6886&pagebreak=1#p327


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]