ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 329.

Hoti so ca bhikkhu tasmiṃ dhammakammasaññī aññavādakañca
vihesakañca karoti athassa tasmiṃ aññavādake ca vihesake ca
āpatti pācittiyassāti iminā nayena attho veditabbo.
     {102} Ajānanto pucchatīti āpattiṃ āpannabhāvaṃ ajānantoyeva kiṃ tumhe
bhaṇatha ahaṃ na jānāmīti pucchati. Gilāno na kathetīti mukhe
tādiso byādhi hoti yena kathetuṃ na sakkoti. Saṅghassa
bhaṇḍanaṃ vāti ādīsu saṅghamajjhe kathite tappaccayā saṅghassa bhaṇḍanaṃ
vā .pe. Vivādo vā bhavissati so mā ahosīti maññamāno
na kathetīti iminā nayena attho veditabbo. Sesaṃ uttānamevāti.
Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti
siyā kiriyā siyā akiriyā aññenaññaṃ paṭicarantassa hi kiriyā
hoti tuṇhībhāvena vihesentassa akiriyā saññāvimokkhaṃ sacittakaṃ
lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti.
                  Aññavādasikkhāpadaṃ dutiyaṃ.
     {103} Tatiyasikkhāpade. Dabbaṃ mallaputtaṃ bhikkhū ujjhāpentīti
chandāya dabbo mallaputtoti ādīni vadantā taṃ āyasmantaṃ tehi
bhikkhūhi avajānāpenti avaññāya olokāpenti lāmakato vā
cintāpentīti attho. Lakkhaṇaṃ panettha saddasatthānusārena
veditabbaṃ. Ojjhāpentītipi pāṭho. Ayameva attho. Chandāyāti
chandena pakkhapātena. Tena attano sandiṭṭhasambhattānaṃ paṇītāni
paññāpetīti adhippāyo. Khiyyantīti chandāya dabbo mallaputtoti



The Pali Atthakatha in Roman Character Volume 2 Page 329. http://84000.org/tipitaka/read/attha_page.php?book=2&page=329&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=6928&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=6928&pagebreak=1#p329


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]