ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 344.

Ādike dukkaṭavārepi yathā idha abhinisīdanaabhinipajjanamatte ubhayakaraṇe
payogabhede ca pācittiyappabhedo vutto evaṃ dukkaṭappabhedo
veditabbo. Evarūpena hi visabhāgapuggalena ekavihāre vā
ekapariveṇe vā vasantena attho natthi tasmā sabbatthevassa nivāso
vārito. Aññassa puggaliketi idhāpi vissāsikassa puggalikaṃ
attano puggalikasadisameva tattha anāpatti. {123} Āpadāsūti sace
bahi vasantassa jīvitabrahmacariyantarāyo hoti evarūpāsu āpadāsu
yo pavisati tassāpi anāpatti. Sesaṃ uttānamevāti.
Paṭhamapārājikasamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ
kāyakammaṃ akusalacittaṃ dukkhavedananti.
                  Anūpakhajjasikkhāpadaṃ chaṭṭhaṃ.
     {126} Sattamasikkhāpade. Ekena payogena bahukepi dvāre
atikkāmetīti ye catubbhūmikapañcabhūmikapāsādā chassattaaṭṭhakoṭṭhakāni vā
catūrassasālāni 1- tādisesu senāsanesu hatthesu vā gīvāyaṃ vā
gahetvā antarā aṭṭhapento ekena payogena atikkāmeti ekameva
pācittiyaṃ. Ṭhapetvā ṭhapetvā nānāpayogehi atikkāmentassa
dvāragaṇanāya pācittiyāni. Hatthena anāmasitvā nikkhamāti
vatvā vācāya nikkaḍḍhantassāpi eseva nayo. Aññaṃ āṇāpetīti
ettha imaṃ nikkaḍḍhāti āṇattamatte dukkaṭaṃ. Sace so
sakiṃ āṇatto bahukepi dvāre atikkāmeti ekaṃ pācittiyaṃ.
@Footnote: 1. itthīliṅgo kātabbo.



The Pali Atthakatha in Roman Character Volume 2 Page 344. http://84000.org/tipitaka/read/attha_page.php?book=2&page=344&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=7243&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=7243&pagebreak=1#p344


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]