ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 345.

Sace pana ettakāni dvārāni nikkaḍḍhāhīti vā yāva mahādvāraṃ
tāva nikkaḍḍhāhīti vā evaṃ niyāmetvā āṇatto hoti
dvāragaṇanāya pācittiyāni. Tassa parikkhāranti yaṅkiñci tassa santakaṃ
pattacīvaraparissāvanadhamakarakamañcapīṭhabhisībimbohanādibhedaṃ antamaso
rajanachallimpi yo nikkaḍḍhati vā nikkaḍḍhāpeti vā tassa vatthugaṇanāya
dukkaṭāni. Gāḷhaṃ bandhitvā ṭhapitakesu pana ekāva āpattīti
mahāpaccariyaṃ vuttaṃ. {127} Aññassa puggaliketi idhāpi vissāsikapuggalikaṃ
attano puggalikasadisameva. Yathā ca idha evaṃ sabbattha. Yattha
pana viseso bhavissati tattha vakkhāma. {128} Alajjiṃ nikkaḍḍhati vā
nikkaḍḍhāpeti vāti ādīsu bhaṇḍanakārakakalahakārakameva
sakalasaṅghārāmato nikkaḍḍhituṃ labhati. So hi pakkhaṃ labhitvā saṅghaṃpi
bhindeyya. Alajjiādayo pana attano vasanaṭṭhānatoyeva
nikkaḍḍhitabbā. Sakalasaṅghārāmato te nikkaḍḍhituṃ na vaṭṭati.
Ummattakassāti sayaṃ ummattakassa anāpatti. Sesaṃ uttānamevāti.
Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti
kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ
akusalacittaṃ dukkhavedananti.
                  Nikkaḍḍhanasikkhāpadaṃ sattamaṃ.
     {129} Aṭṭhamasikkhāpade. Upari vehāsakuṭiyāti upari acchannatalāya
dvibhūmikakuṭiyā vā tibhūmikādikuṭiyā vā. Mañcaṃ sahasā abhinisīdatīti
mañcaṃ sahasā abhibhavitvā ajjhottharitvā nisīdi. Bhummatthe



The Pali Atthakatha in Roman Character Volume 2 Page 345. http://84000.org/tipitaka/read/attha_page.php?book=2&page=345&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=7264&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=7264&pagebreak=1#p345


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]