ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 350.

Chadanaṃ pana tiṇapaṇṇehi labbhati. Tasmā idhāpi yathā
icchati tathā dve pariyāye adhiṭṭhahitvā tatiyaṃ pariyāyaṃ
idāni evaṃ chādehīti āṇāpetvā pakkamitabbaṃ. Sace pana
na pakkamati tuṇhībhūtena ṭhātabbaṃ. Sabbaṃpi cetaṃ chādanaṃ
chādanūpari veditabbaṃ. Uparūparicchanno hi vihāro ciraṃ
anovassako hotīti maññamānā evaṃ chādenti. Tato ce
uttarinti tiṇṇaṃ maggānaṃ vā pariyāyānaṃ vā upari catutthe
magge vā pariyāye vā. {137} Karaḷe karaḷeti tiṇamuṭṭhiyaṃ tiṇamuṭṭhiyaṃ.
Sesamettha uttānamevāti. Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                 Mahallakavihārasikkhāpadaṃ navamaṃ.
     {140} Dasamasikkhāpade. Jānaṃ sappāṇakanti sappāṇakaṃ etanti
yathā vā tathā vā jānanto. Siñceyya vā siñcāpeyya vāti
tena udakena sayaṃ vā siñceyya aññaṃ vā āṇāpetvā
siñcāpeyya. Pāliyaṃ pana siñceyyāti sayaṃ siñcatīti īdisānaṃ vacanānaṃ
attho pubbe vuttanayeneva veditabbo. Tattha dhāraṃ avicchinditvā
siñcantassa ekasmiṃ udakaghaṭe ekāva āpatti. Esa nayo
sabbabhājanesu. Dhāraṃ vicchindantassa pana payoge payoge āpatti.
Mātikaṃ sammukhaṃ karoti divasaṃpi sandatu ekāva āpatti. Sace
tattha tattha bandhitvā aññato aññato neti payoge payoge
āpatti. Sakaṭabhāramattañcepi tiṇaṃ ekappayogena udake



The Pali Atthakatha in Roman Character Volume 2 Page 350. http://84000.org/tipitaka/read/attha_page.php?book=2&page=350&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=7368&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=7368&pagebreak=1#p350


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]