ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 374.

Bhikkhu atthaṅgate suriye bhikkhunīupassayaṃ upasaṅkamitvā aṭṭhahi
garudhammehi ovadati tīṇi pācittiyāni. Aññena dhammena
ovadato dve dukkaṭāni ekaṃ pācittiyaṃ. Kathaṃ.
Asammatamūlakaṃ dukkaṭaṃ upassayaṃ gantvā aññena dhammena ovadanamūlakaṃ
dukkaṭaṃ atthaṅgate suriye ovadanamūlakaṃ pācittiyanti. Sammatassa
atthaṅgate suriye tattha gantvā aṭṭhahi garudhammehi ovadantassa
ekā anāpatti dve pācittiyāni. Kathaṃ. Sammatattā
anāpatti atthaṅgate suriye ovadanamūlakaṃ ekaṃ gantvā aṭṭhahi
garudhammehi ovadanamūlakaṃ ekanti dve pācittiyāni. Tasseva
aññena dhammena ovadato ekā anāpatti ekaṃ dukkaṭaṃ ekaṃ
pācittiyaṃ. Kathaṃ. Sammatattā anāpatti gantvā aññena
dhammena ovadanamūlakaṃ dukkaṭaṃ atthaṅgate suriye ovadanamūlakaṃ
pācittiyanti. Divā pana gantvā ovadato sammatassa
asammatassa ca rattiṃ ovadanamūlakaṃ ekaṃ pācittiyaṃ apanetvā
avasesā āpattānāpattiyo veditabbāti.
     {164} Catutthasikkhāpade. Na bahukatāti na katabahumānā.
Na dhammabahumānaṃ katvā ovadantīti adhippāyo. Bhikkhunovādakaṃ
avaṇṇaṃ kattukāmoti ādīnaṃ ujjhāpanake vuttanayenevattho
veditabbo. Upasampannaṃ saṅghena asammatanti ettha asammato
nāma sammatena vā saṅghena vā bhāraṃ katvā ṭhapito veditabbo.
Anupasampannaṃ saṅghena sammata vā asammataṃ vāti ettha pana



The Pali Atthakatha in Roman Character Volume 2 Page 374. http://84000.org/tipitaka/read/attha_page.php?book=2&page=374&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=7883&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=7883&pagebreak=1#p374


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]