ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 381.

Tiṭṭhavisaṃketena pana nāvāvisaṃketena vā gacchantassa āpattiyeva.
Sesaṃ paṭhamasikkhāpadasadisameva saddhiṃ samuṭṭhānādīhīti.
                 Nāvābhiruhanasikkhāpadaṃ aṭṭhamaṃ.
     {192} Navamasikkhāpade. Mahānāge tiṭṭhamāneti bhummatthe
upayogavacanaṃ. Mahānāgesu tiṭṭhamānesūti attho. Athavā mahānāge
tiṭṭhamāne disvāti ayamettha pāṭhaseso daṭṭhabbo. Itarathā
hi attho na yujjati. Antarākathāti avasānaṃ appatvā
ārambhassa ca avasānassa ca vemajjhaṭṭhānaṃ pattakathā. Vippakatāti
kayiramānā honti. Saccaṃ mahānāgā kho tayā gahapatīti
aḍḍhacchikena olokayamānā there pavisante disvā tehi sutabhāvaṃ
ñatvā evamāha. {194} Bhikkhunīparipācitanti bhikkhuniyā paripācitaṃ.
Guṇappakāsanena nipphāditaṃ laddhabbaṃ katanti attho. Padabhājane
panassa bhikkhuniñca tassā paripācanākārañca dassetuṃ bhikkhunī nāma
ubhatosaṅghe upasampannā paripācitaṃ nāma pubbe adātukāmānanti
ādi vuttaṃ. Pubbe gihisamārambhāti ettha pubbeti paṭhamaṃ
samārambhāti samāraddhaṃ vuccati. Paṭiyāditassetaṃ adhivacanaṃ.
Gihīnaṃ samārambho gihisamārambho. Bhikkhuniyā paripācanato paṭhamameva
yaṃ gihīnaṃ paṭipādanabhattaṃ tato aññatra taṃ piṇḍapātaṃ ṭhapetvā
aññaṃ bhuñjantassa āpatti. Taṃ pana bhuñjantassa anāpattīti
vuttaṃ hoti. Padabhājane pana yasmā ñātakapavāritehi
bhikkhussatthāya asamāraddhopi piṇḍapāto atthato samāraddhova hoti



The Pali Atthakatha in Roman Character Volume 2 Page 381. http://84000.org/tipitaka/read/attha_page.php?book=2&page=381&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=8030&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=8030&pagebreak=1#p381


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]