ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 39.

Thullaccayaṃ. Yā mahārajju hoti īsakaṃpi ṭhānā na calati tattha
dukkaṭaṃ. Daṇḍepi eseva nayo. Bhūmiyaṃ patitamahārukkhopi hi
daṇḍaggahaṇeneva idha gahito. Pattavatthu pākaṭameva.
Vandanavatthusmiṃ itthī pāde sambāhitvā vanditukāmā vāretabbā pādā
vā paṭicchādetabbā niccalena vā bhavitabbaṃ. Niccalassa hi cittena
sādiyatopi anāpatti. Avasāne vatthu pākaṭameva.
     Iti  samantapāsādikāya vinayasaṃvaṇṇanāya kāyasaṃsaggavaṇṇanā
niṭṭhitā.
     {283} Tena samayena buddho bhagavāti duṭṭhullavācasikkhāpadaṃ. Tattha
ādissāti apadisitvā. Vaṇṇampi bhaṇatīti ādīni parato
āvibhavissanti. Chinnakāti chinnaottappā. Dhuttikāti saṭhā.
Ahirikāyoti nillajjā. Ohasantīti sitaṃ katvā mandahasitaṃ
hasanti. Ullapantīti aho ayyoti ādinā nayena uccakaraṇiṃ
nānāvidhaṃ palobhanakathaṃ kathenti. Ujjagghantīti mahāhasitaṃ hasanti.
Upphaṇḍentīti paṇḍako ayaṃ nāyaṃ purisoti ādinā nayena
parihāsaṃ karonti.
     {285} Sārattoti duṭṭhullavācassādarāgena sāratto. Apekkhavā
paṭibaddhacittoti vuttanayameva. Kevalaṃ idha vācassādarāgo
yojetabbo. Mātugāmaṃ duṭṭhullāhi vācāhīti ettha adhippetaṃ
mātugāmaṃ dassento mātugāmoti ādimāha. Tattha viññū paṭibalā
subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānitunti yā paṇḍitā



The Pali Atthakatha in Roman Character Volume 2 Page 39. http://84000.org/tipitaka/read/attha_page.php?book=2&page=39&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=799&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=799&pagebreak=1#p39


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]