ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 396.

Kiriyā avikappanaṃ akiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ
kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                 Paramparabhojanasikkhāpadaṃ tatiyaṃ.
     {230} Catutthasikkhāpade. Kāṇamātāti kāṇāya mātā. Sā
kirassā dhītā abhirūpā dassanīyā ahosi. Ye ye taṃ passanti
te te rāgena kāṇā honti rāgandhā hontīti attho.
Tasmā paresaṃ kāṇabhāvakaraṇato kāṇāti vissutā ahosi.
Tassā vasena mātāpissā kāṇamātāti pākaṭā jātā. Āgatanti
āgamanaṃ. Kismiṃ viyāti kīdisaṃ viya. Lajjanakaṃ viya hotīti adhippāyo.
Rittahatthaṃ gantunti rittā hatthā asmiṃ gamane tadidaṃ rittahatthaṃ.
Taṃ rittahatthaṃ gamanaṃ gantuṃ lajjanakaṃ viya hotīti vuttaṃ hoti.
Parikkhayaṃ agamāsīti upāsikā ariyasāvikā bhikkhū disvā santaṃ
adātuṃ na sakkoti tasmā tāva dāpesi yāva sabbaṃ parikkhayaṃ
agamāsi. Dhammiyā kathāyāti ettha kāṇāpi mātu atthāya
desiyamānaṃ dhammaṃ suṇantī desanāpariyosāne sotāpannā ahosi.
Uṭṭhāyāsanā pakkāmīti āsanato uṭṭhahitvā gato. Sopi puriso
satthā kira kāṇamātāya nivesanaṃ agamāsīti sutvā kāṇaṃ ānetvā
pakatiṭṭhāneyeva ṭhapesi. {231} Imasmiṃ pana vatthusmiṃ uppannamatte
appaññatteneva sikkhāpade pātheyyavatthu udapādi. Tasmā
anantarameva cetaṃ dassetuṃ tena kho pana samayenāti ādi vuttaṃ.
Sopi ca upāsako ariyasāvakattā sabbameva dāpesi.



The Pali Atthakatha in Roman Character Volume 2 Page 396. http://84000.org/tipitaka/read/attha_page.php?book=2&page=396&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=8345&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=8345&pagebreak=1#p396


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]