ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 423.

Sappiādi pañcavidhaṃ bhesajjaṃ sattāhaṃ nidhetabbato sattāhaṃ kālo
assāti sattāhakālikaṃ ṭhapetvā udakaṃ avasesaṃ sabbaṃpi yāvajīvaṃ
pariharitvā sati paccaye paribhuñjitabbato yāvajīvikanti vuccati.
     Tattha aruṇodaye paṭiggahitaṃ yāvakālikaṃ satakkhattumpi nidahitvā
yāva kālo nātikkamati tāva yāmakālikaṃ ekaṃ ahorattaṃ
sattāhakālikaṃ sattarattaṃ itaraṃ sati paccaye yāvajīvaṃpi bhuñjantassa
anāpatti. Sesamettha uttānameva. Aṭṭhakathāsu pana imasmiṃ ṭhāne
pānakathā kappiyānulomakathā kappati nu kho yāvakālikena
yāmakālikanti ādikathā ca kappiyabhūmikathā ca vitthāritā. Taṃ mayaṃ
āgataṭṭhāneyeva kathayissāma. Eḷakalomasamuṭṭhānaṃ kāyato ca
kāyacittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ
paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti.
                 Sannidhikārakasikkhāpadaṃ aṭṭhamaṃ.
     {257} Navamasikkhāpade. Paṇītabhojanānīti uttamabhojanāni. Kassa
sampannaṃ na manāpanti sampattiyuttaṃ kassa na piyaṃ. Sādūti
surasaṃ. {259} Yo pana bhikkhu evarūpāni paṇītabhojanāni agilāno attano
atthāya viññāpetvā bhuñjeyyāti ettha suddhāni sappiādīni
viññāpetvā bhuñjanto pācittiyaṃ nāpajjati. Sekhiyesu
sūpodanaviññattidukkaṭaṃ āpajjati. Odanasaṃsaṭṭhāni pana viññāpetvā
bhuñjanto pācittiyaṃ āpajjatīti veditabbo. Ayaṃ kirettha
adhippāyo. Teneva ca paṇītānīti avatvā paṇītabhojanānīti



The Pali Atthakatha in Roman Character Volume 2 Page 423. http://84000.org/tipitaka/read/attha_page.php?book=2&page=423&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=8921&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=8921&pagebreak=1#p423


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]