ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 448.

Tivedananti.
                   Cārittasikkhāpadaṃ chaṭṭhaṃ.
     {303} Sattamasikkhāpade. Mahānāmo nāma bhagavato cūḷapituputto
māsamattena mahallakataro dvīsu phalesu patiṭṭhito ariyasāvako.
Bhesajjaṃ ussannaṃ hotīti vajato āharitvā ṭhapitasappi bahu hoti.
     {306} Sāditabbāti tasmiṃ samaye rogo natthīti na paṭikkhipitabbā
roge sati viññāpessāmīti adhivāsetabbā. Ettakehi bhesajjehi
pavāremīti nāmavasena sappitelādīsu dvīhi tīhi vā parimāṇavasena
patthena nāḷiyā āḷhakenāti vā. Aññaṃ bhesajjaṃ viññāpetīti
sappinā pavārito telaṃ viññāpeti āḷhakena pavārito doṇaṃ.
Na bhesajjena karaṇīyeti missakabhattenapi ce yāpetuṃ sakkoti
na bhesajjakaraṇīyaṃ nāma hoti. {310} Pavāritānanti ye attano
puggalikāya pavāraṇāya pavāritā tesaṃ pavāritānurūpena
viññattiyā anāpatti. Saṅghavasena pavāritesu pana pamāṇaṃ
sallakkhetabbamevāti. Sesaṃ uttānameva. Chassamuṭṭhānaṃ kiriyā
nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ
ticittaṃ tivedananti.
                  Mahānāmasikkhāpadaṃ sattamaṃ.
     {311} Aṭṭhame. Abbhuyyātoti abhiuyyāto parasenaṃ abhimukho
gamissāmīti nagarato niggatoti attho. Uyyuttanti katauyyātaṃ
gāmato nikkhantanti attho. {314} Dvādasapuriso hatthīti cattāro



The Pali Atthakatha in Roman Character Volume 2 Page 448. http://84000.org/tipitaka/read/attha_page.php?book=2&page=448&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9449&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9449&pagebreak=1#p448


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]