ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 452.

Akusaleneva pātabbatāya lokavajjatāti.
                  Surāpānasikkhāpadaṃ paṭhamaṃ.
     {330} Dutiyasikkhāpade. Aṅgulīpaṭodaketi aṅgulīhi upakacchādighaṭṭanaṃ
vuccati. Uttasantoti atihāsena kilamanto. Anassāsakoti
upacchinnaassāsappassāsasañcāro hutvā. Anupasampannaṃ kāyena
kāyanti ettha bhikkhunīpi anupasampannaṭṭhāne ṭhitā. Taṃpi
khiḍḍādhippāyena phusantassa dukkaṭaṃ. Sesamettha uttānameva.
     Paṭhamapārājikasamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ
kāyakammaṃ akusalacittaṃ dvivedananti.
                 Aṅgulīpaṭodakasikkhāpadaṃ dutiyaṃ.
     {335} Tatiyasikkhāpade. Appakataññunoti yaṃ bhagavatā pakataṃ paññattaṃ
taṃ na jānantīti attho. {336} Udake hassadhammoti udakakīḷikā
vuccati. Uparigopphaketi gopphakānaṃ uparibhāgappamāṇe.
Hassādhippāyoti kīḷādhippāyo. Nimujjati vāti ādīsu nimujjanatthāya
orohantassa padavāre padavāre dukkaṭaṃ. Nimujjanummujjanesu
payoge payoge pācittiyaṃ. Nimujjitvā antoudakeyeva gacchantassa
hatthavārapadavāresu sabbattha pācittiyaṃ. Palavatīti tarati.
Hatthehi tarantassa hatthavāre hatthavāre pācittiyaṃ. Pādesupi
eseva nayo. Yena yena aṅgena tarati tassa tassa payoge
payoge pācittiyaṃ. Tīrato vā rukkhato vā udake patati
pācittiyameva. Nāvāya kīḷatīti phiyārittādīhi nāvaṃ pājento vā



The Pali Atthakatha in Roman Character Volume 2 Page 452. http://84000.org/tipitaka/read/attha_page.php?book=2&page=452&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9533&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9533&pagebreak=1#p452


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]