ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 455.

Tattha samādahantassāpi anāpatti. Sesaṃ uttānameva.
Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ
kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                 Jotisamādahanasikkhāpadaṃ chaṭṭhaṃ.
     {364} Sattamasikkhāpade. Cuṇṇena vā mattikāya vāti ettha
cuṇṇamattikānaṃ abhisaṅkharaṇakālato paṭṭhāya sabbapayogesu dukkaṭaṃ.
     {366} Pāraṃ gacchanto nahāyatīti ettha sukkhāya nadiyā vālukaṃ ukkīritvā
kataāvāṭesupi nahāyituṃ vaṭṭati. Āpadāsūti bhamarādīdi anubaddhassa
udake nimujjituṃ vaṭṭatīti. Sesamettha uttānamevāti.
Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ
paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti.
                   Nahānasikkhāpadaṃ sattamaṃ.
     {368-369} Aṭṭhamasikkhāpade. Navaṃ pana bhikkhunā cīvaralābhenāti ettha
alabhīti labho labhoeva lābho. Kiṃ alabhi. Cīvaraṃ. Kīdisaṃ. Navaṃ.
Iti navacīvaralābhenāti vattabbe anunāsikalopaṃ akatvā navaṃ
cīvaralābhenāti vuttaṃ. Paṭiladdhanavacīvarenāti attho. Majjhe
ṭhitapadadvaye panāti nipāto. Bhikkhunāti yena laddhaṃ tassa nidassanaṃ.
Padabhājane pana byañjanaṃ anādiyitvā yaṃ laddhaṃ taṃ dassetuṃ cīvaraṃ
nāma channaṃ cīvarānantiādi vuttaṃ. Cīvaranti cettha yaṃ nivāsetuṃ
vā pārupituṃ vā sakkā hoti tadeva veditabbaṃ. Teneva
vikappanūpagaṃ pacchimanti na vuttaṃ. Kaṃsanīlanti cammakāranīlaṃ.



The Pali Atthakatha in Roman Character Volume 2 Page 455. http://84000.org/tipitaka/read/attha_page.php?book=2&page=455&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9595&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9595&pagebreak=1#p455


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]