ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 467.

     {429} Upalāpeyyāti saṅgaṇheyya. Upaṭṭhāpeyyāti tena attano
upaṭṭhānaṃ kārāpeyya. Sesaṃ ariṭṭhasikkhāpade vuttanayeneva
veditabbaṃ saddhiṃ samuṭṭhānādīhīti.
                  Kaṇṭhakasikkhāpadaṃ 1- dasamaṃ.
     Samatto vaṇṇanākkamena sappāṇakavaggo sattamo.
     {434} Sahadhammikavaggassa paṭhamasikkhāpade. Etasmiṃ sikkhāpadeti
etasmiṃ sikkhāpade yaṃ vuttaṃ taṃ na tāva sikkhissāmi. Āpatti
pācittiyassāti ettha pana vācāya vācāya āpatti veditabbā.
Sikkhamānena bhikkhave bhikkhunāti ovādaṃ sirasā sampaṭicchitvā
sikkhitukāmeneva hutvā ājānitabbañceva pucchitabbañca
upaparikkhitabbañca. Sesamettha dubbacasikkhāpade vuttanayeneva padatthato
veditabbaṃ. Vinicchayato uttānameva. Tisamuṭṭhānaṃ kiriyā
saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ
dukkhavedananti.
                  Sahadhammikasikkhāpadaṃ paṭhamaṃ.
     {438} Dutiyasikkhāpade. Vinayakathaṃ kathetīti vinayakathā nāma
kappiyākappiyaāpattānāpattisaṃvarāsaṃvarappahānapaṭisaṃyuttakathā taṃ
katheti. Vinayassa vaṇṇaṃ bhāsatīti vinayassa vaṇṇo nāma
pañcannaṃpi sattannaṃpi āpattikkhandhānaṃ vasena mātikaṃ nikkhipitvā
padabhājanena vaṇṇanā taṃ bhāsati. Vinayapariyattiyā vaṇṇaṃ
@Footnote: 1. kaṇḍaka itipi.



The Pali Atthakatha in Roman Character Volume 2 Page 467. http://84000.org/tipitaka/read/attha_page.php?book=2&page=467&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=9848&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9848&pagebreak=1#p467


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]