ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 47.

     Samuṭṭhānādi sabbaṃ duṭṭhullavācasadisaṃ. Vinītavatthūnipi
uttānatthānevāti.
               Catutthasaṅghādisesavaṇṇanā niṭṭhitā.
     {296} Tena samayena buddho bhagavāti sañcarittasikkhāpadaṃ. Tattha
paṇḍitāti paṇḍiccena samannāgatā gatimantā. Byattāti
veyyattiyena samannāgatā upāyaññū visāradā. Medhānīti
medhāya samannāgatā diṭṭhadiṭṭhaṃ karoti. Dakkhāti chekā. Analasāti
uṭṭhānaviriyasampannā. Channāti anucchavikā. Kismiṃ viyāti kicchaṃ
viya kileso viya hirī viya amhākaṃ hotīti adhippāyo. Kumārikāya
vattunti imaṃ tumhe gaṇhāthāti kumārikāya kāraṇā vattuṃ.
Āvāhādīsu āvāhoti dārakassa parakulato dārikāya āharaṇaṃ.
Vivāhoti attano dārikāya parakulapesanaṃ. Vāreyyānīti detha no
dārakassa dārikanti yācanaṃ divasanakkhattamuhuttaparicchedakaraṇaṃ vā.
     {297} Purāṇagaṇakiyāti ekassa gaṇakassa bhariyā. Sā tasmiṃ jīvamāne
gaṇakīti paññāyittha. Mate pana purāṇagaṇakīti saṅkhaṃ gatā.
Tirogāmoti bahigāmo. Añño gāmoti adhippāyo. Manussāti
udāyissa imaṃ sañcarittakamme yuttapayuttabhāvaṃ jānanakamanussā.
Suṇisābhogenāti yena bhogena suṇisā bhuñjitabbā hoti
randhāpanapacāpanaparivesāpanādinā te naṃ bhuñjiṃsu. Tato aparena
dāsībhogenāti māsātikkamena yena bhogena dāsī bhuñjitabbā hoti
khettakammakacavarachaḍḍanaudakāharaṇādinā pana te naṃ bhuñjiṃsu.



The Pali Atthakatha in Roman Character Volume 2 Page 47. http://84000.org/tipitaka/read/attha_page.php?book=2&page=47&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=969&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=969&pagebreak=1#p47


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]