ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 477.

Dassento kāyaṃpi kāyapaṭibaddhaṃpi uccārenti. Te pahārasamuccitā
rodantīti te pahāraparicitā pubbepi laddhappahārattā idāni pahāraṃ
dassantīti maññamānā rodantīti attho. Pahārassa mucchitātipi
sajjhāyanti. Tattha pahārassa bhītāti attho. {457} Uggirati āpatti
pācittiyassāti ettha sace uggiritvā viraddho pahāraṃ deti.
Avassaṃ dhāretuṃ asakkontassa pahāro sahasā patati nappaharitukāmatāya
dinnattā dukkaṭaṃ. Tena pahārena hatthādīsu yaṅkiñci
bhijjati dukkaṭameva. Pahāritukāmassa yena kenaci daṇḍādinā
pahāro vā mokkhito attanā vā satiṃ paṭilabhitvā na paharati
dukkaṭaṃ. Paharantassa kenaci vā hattho dhārito dukkaṭaṃ.
     {458} Mokkhādhippāyo talasattikaṃ uggiratīti ettha pubbe vuttesu vatthūsu
purimanayeneva talasattikaṃ uggirantassa anāpatti. Sacepi virajjhitvā pahāraṃ
deti anāpattiyeva. Sesaṃ purimasadisameva saddhiṃ samuṭṭhānādīhīti.
                  Talasattikasikkhāpadaṃ pañcamaṃ.
     {459} Chaṭṭhasikkhāpade. Anuddhaṃsentīti te hi sayaṃ ākiṇṇadosattā
evaṃ bhikkhū amhe neva codessanti na sāressantīti
attaparittāṇaṃ karontā paṭikacceva bhikkhū amūlakena saṅghādisesena
codenti. Sesamettha terasakaṇḍamhi amūlakasikkhāpade vuttanayattā
uttānameva. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ
kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti.
                   Amūlakasikkhāpadaṃ chaṭṭhaṃ.



The Pali Atthakatha in Roman Character Volume 2 Page 477. http://84000.org/tipitaka/read/attha_page.php?book=2&page=477&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=10060&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10060&pagebreak=1#p477


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]