ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 479.

     {474} Navamasikkhāpade. Sace ca 1- mayaṃ jāneyyāmāti sace mayaṃ
jāneyyāma. Cakāro pana nipātamattameva. Dhammikānanti
dhammena vinayena satthusāsanena katattā dhammo etesu atthīti
dhammikāni. Tesaṃ dhammikānaṃ catunnaṃ saṅghakammānaṃ. Khīyati
āpatti pācittiyassāti ettha vācāya vācāya pācittiyaṃ.
Sesametatha uttānameva. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ
sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti.
                 Kammapaṭibāhanasikkhāpadaṃ navamaṃ.
     {481} Dasamasikkhāpade. Vatthuṃ vā ārocitaṃ hotīti codakena ca
cuditakena ca attano kathā kathitā anuvijjako sammato ettāvatāpi
vatthueva ārocitaṃ hoti. Sesamettha uttānameva.
     Dhuranikkhepasamuṭṭhānaṃ kāyavācācittato samuṭṭhāti kiriyākiriyaṃ saññāvimokkhaṃ
sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti.
               Chandaṃ adatvā gamanasikkhāpadaṃ dasamaṃ.
     {484} Ekādasamasikkhāpade. Yathāmittatāti yathāmittatāya. Yo
yo mitto tassa tassa detīti vuttaṃ hoti. Eseva nayo
sabbapadesu. Sesaṃ ujjhāpanakādīsu vuttanayattā uttānatthamevāti.
     Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ
vacīkammaṃ akusalacittaṃ dukkhavedananti.
                  Dabbasikkhāpadaṃ ekādasamaṃ.
@Footnote: 1. ayaṃ casaddo pāliyaṃ na dissati.



The Pali Atthakatha in Roman Character Volume 2 Page 479. http://84000.org/tipitaka/read/attha_page.php?book=2&page=479&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=10103&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10103&pagebreak=1#p479


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]