ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 516.

Dhammāti evamettha attho daṭṭhabbo. Sesaṃ mahāvibhaṅge
vuttanayamevāti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhunīvibhaṅage pārājikakaṇḍavaṇṇanā
niṭṭhitā.
                 ------------
                 Sattarasakaṇḍavaṇṇanā
         pārājikānantarassa    ayaṃ dāni bhavissati
         saṅghādisesakaṇḍassa    anuttānatthavaṇṇanā.
     {678} Uddositanti bhaṇḍamālo. Māyyo evaṃ avacāti ayyo
mā evaṃ avaca. Apinvayyāti apinu ayyā. Accāvadathāti
atikkamitvā vadatha akkosathāti vuttaṃ hoti. {679} Usūyavādikāti
mānusūyavasena kodhusūyavasena vivadamānā. Yasmā pana sā atthato
aṭṭakārikā hoti tasmā usūyavādikā nāma aṭṭakārikā vuccatīti
padabhājane vuttaṃ. Ettha ca aṭṭoti vohārikavinicchayo vuccati
yaṃ pabbajitā adhikaraṇantipi vadanti. Dutiyaṃ vā pariyesatīti sakkhiṃ
vā sahāyaṃ vā pariyesati dukkaṭaṃ. Gacchati vāti upassayo vā
hotu bhikkhācāramaggo vā yattha ṭhitāya aṭṭaṃ karissāmīti cittaṃ
uppajjati tato vohārikānaṃ santikaṃ gacchantiyā padavāre padavāre
dukkaṭaṃ. Ekassa ārocetīti dvīsu janesu yassa kassaci ekassa
kathaṃ yo koci vohārikānaṃ āroceti. Dutiyassa ārocetīti



The Pali Atthakatha in Roman Character Volume 2 Page 516. http://84000.org/tipitaka/read/attha_page.php?book=2&page=516&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=10859&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10859&pagebreak=1#p516


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]