ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 520.

Na vaṭṭati. Kathaṃ anāgataṃ ārabbha uddissa ācikkhanā hoti.
Vuttanayeneva parehi anācārādīsu katesu bhikkhunī vohārike evaṃ
vadati amhākaṃ upassaye idañcīdañca karonti rakkhaṃ no detha
āyatiṃ akaraṇatthāyāti. Kena evaṃ katanti vutte asukena ca
asukena cāti ācikkhati. Evaṃ anāgataṃ ārabbha uddissa ācikkhanā
hoti. Sāpi na vaṭṭati. Tesaṃ hi daṇḍe kate purimanayeneva
sabbaṃ bhikkhuniyā gīvā. Sesaṃ purimasadisameva. Sace pana vohārikā
bhikkhunīupassaye evarūpaṃ anācāraṃ karontānaṃ imaṃ nāma
daṇḍaṃ karomāti bheriñcārāpetvā āṇāya atiṭṭhamāne pariyesitvā
daṇḍenti bhikkhuniyā neva gīvā na āpatti. Yo cāyaṃ bhikkhunīnaṃ
vutto bhikkhūnaṃpi eseva nayo. Bhikkhunopi hi uddissa ācikkhanā
na vaṭṭati. Yaṃ tathā ācikkhite daṇḍaṃ karonti sabbaṃ gīvā
hoti. Vuttanayeneva daṇḍaṃ gaṇhāpentassa pārājikaṃ.
Yo pana daṇḍaṃ karissantīti jānantopi anuddissa katheti.
Te ca pariyesitvā daṇḍaṃ karontiyeva na doso. Vihārasīmāya
rukkhādīni chindantānaṃ vāsīpharasuādīni gahetvā pāsāṇehi koṭṭetuṃ
na vaṭṭati. Sace dhārā bhijjati kārāpetvā dātabbā.
Upadhāvitvā tesaṃ parikkhāre gaṇhanti. Taṃpi na kātabbaṃ.
Lahuparivattaṃ hi cittaṃ theyyacetanāya uppannāya mūlacchejjaṃpi
gaccheyya. Sesaṃ uttānameva. Kaṭhinasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                  Sattarasake paṭhamasikkhāpadaṃ.



The Pali Atthakatha in Roman Character Volume 2 Page 520. http://84000.org/tipitaka/read/attha_page.php?book=2&page=520&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=10942&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10942&pagebreak=1#p520


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]