ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 521.

     {682} Dutiye. Varabhaṇḍanti muttāmaṇiveḷuriyādimahagghabhaṇḍaṃ.
     {683} Anapaloketvāti anāpucchitvā. Gaṇaṃ vāti mallagaṇabhaddiputtagaṇādikaṃ.
Pūganti dhammagaṇaṃ. Seninti gandhikasenīdussikasenīādikaṃ. Yattha yattha hi
rājāno gaṇādīnaṃ gāmanigame niyyādenti tumheva ettha anusāsathāti tattha
tattha teeva issarā honti. Tasmā te sandhāya idaṃ vuttaṃ. Ettha ca
rājānaṃ vā gaṇādike vā āpucchitvāpi bhikkhunīsaṅgho āpucchitabbova.
Ṭhapetvā kappanti titthiyesu vā aññabhikkhunīsu vā pabbajitapubbaṃ
kappagatikaṃ ṭhapetvā. Sesaṃ uttānameva. Corīvuṭṭhāpanasamuṭaṭhānaṃ
kenaci karaṇīyena pakkantāsu bhikkhunīsu agantvā khaṇḍasīmaṃ
yathānisinnaṭṭhāneyeva attano nissitakaparisāya saddhiṃ vuṭṭhāpentiyā
vācācittato samuṭṭhāti khaṇḍasīmaṃ vā nadiṃ vā gantvā vuṭṭhāpentiyā
kāyavācācittato samuṭṭhāti anāpucchāvuṭṭhāpanavasena kiriyākiriyaṃ
saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ
tivedananti.
                      Dutiyasikkhāpadaṃ.
     {692} Tatiye. Atikkāmentiyāti ettha ekaṃ pādaṃ atikkāmentiyā
thullaccayaṃ dutiye atikkantamatte saṅghādiseso. Aparikkhittassa
gāmassa upacāranti ettha parikkhepārahaṭṭhānaṃ ekena pādena
atikkamati thullaccayaṃ dutiyena atikkantamatte saṅghādiseso. Api
cettha sakagāmato nikkhamantiyā gāmantarapaccayā anāpatti.



The Pali Atthakatha in Roman Character Volume 2 Page 521. http://84000.org/tipitaka/read/attha_page.php?book=2&page=521&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=10964&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10964&pagebreak=1#p521


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]