ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 526.

Daṭṭhabboti mahāpaccariyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ panetaṃ na
vuttaṃ. Taṃ pāliyā sameti. Sesaṃ uttānameva. Paṭhamapārājikasamuṭṭhānaṃ
kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ
dukkhavedananti.
                     Pañcamasikkhāpadaṃ.
     {705-706} Chaṭṭhe. Yato tvanti yasmā tvaṃ. Uyyojeti āpatti
dukkaṭassātiādikā saṅghādisesapariyosānā āpattiyo kassā
hontīti. Uyyojikāya. Vuttaṃ cetaṃ parivārepi
            na deti na paṭigaṇhāti
            paṭiggaho tena na vijjati
            āpajjati garukaṃ na lahukaṃ tañca paribhogapaccayā
            pañhāmesā kusalehi cintitāti 1-
     ayaṃ hi gāthā imaṃ uyyojikaṃ sandhāya vuttā. Itarissā pana
āpattibhedo paṭhamasikkhāpade vibhattoti. Sesaṃ uttānameva.
     Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ
vacīkammaṃ akusalacittaṃ tivedananti.
                      Chaṭṭhasikkhāpadaṃ.
     {709} Sattame. Yāvatatiyakapadattho mahāvibhaṅge vuttanayeneva
veditabbo. Sesaṃ uttānamevāti. Samanubhāsanasamuṭṭhānaṃ kiriyā
saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ
dukkhavedananti.
                     Sattamasikkhāpadaṃ.
@Footnote: 1. vi. parivāra. 8/536.



The Pali Atthakatha in Roman Character Volume 2 Page 526. http://84000.org/tipitaka/read/attha_page.php?book=2&page=526&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11069&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11069&pagebreak=1#p526


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]