ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 528.

     Uddiṭṭhā kho ayyāyo sattarasa saṅghādisesāti ettha channaṃ
paṭhamāpattikānaṃ anantarā sañcarittaṃ dve duṭṭhadosāti imāni
tīṇi sikkhāpadāni mahāvibhaṅgato pakkhipitvā nava paṭhamāpattikā
catunnaṃ yāvatatiyakānaṃ anantarā mahāvibhaṅgatopi cattāro yāvatatiyake
pakkhipitvā aṭṭha yāvatatiyakā veditabbā. Evaṃ sabbepi
pāṭimokkhuddesamattena uddiṭṭhā kho ayyāyo sattarasa
saṅghādisesā dhammāti evamettha attho daṭṭhabbo. Sesaṃ uttānameva
aññatra pakkhamānattā. Taṃ pana khandhake vitthārena vaṇṇayissāmāti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhunīvibhaṅge sattarasakaṇḍavaṇṇanā
niṭṭhitā.
                  -------------
                   Tiṃsakakaṇḍavaṇṇanā
        tiṃsa nissaggiyā dhammā     bhikkhunīnaṃ pakāsitā
        ye tesaṃ dāni bhavati      ayaṃ saṃvaṇṇanākkamoti.
     {733} Āmattikāpaṇanti āmattā vuccanti bhājanāni. Tāni ye
vikkiṃṇanti te vuccanti āmattikā. Tesaṃ āpaṇo āmattikāpaṇo.
Taṃ vā pasāressantīti attho. {734} Pattasannicayaṃ kareyyāti
pattasannidhiṃ kareyya. Ekāhaṃ anadhiṭṭhitvā avikappetvā vā
pattaṃ ṭhapeyyāti attho. Sesaṃ mahāvibhaṅge vuttanayeneva
veditabbaṃ. Ayameva hi viseso. Tattha dasāhaṃ parihāro



The Pali Atthakatha in Roman Character Volume 2 Page 528. http://84000.org/tipitaka/read/attha_page.php?book=2&page=528&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11114&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11114&pagebreak=1#p528


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]