ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 532.

Nānākaraṇaṃ. Sesaṃ pubbasadisamevāti.
                      Dasamasikkhāpadaṃ.
     {784} Ekādasame. Garupāpuraṇanti sītakāle pāpuraṇaṃ.
Catukkaṃsaparamanti ettha kaṃso nāma catukkahāpaṇiko hoti tasmā
padabhājane soḷasakahāpaṇagghanakanti vuttaṃ.
                    Ekādasamasikkhāpadaṃ.
     {789} Dvādasame. Lahupāpuraṇanti uṇhakāle pāpuraṇaṃ. Sesaṃ
sikkhāpadadvayepi uttānameva. Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                    Dvādasamasikkhāpadaṃ.
     Uddiṭṭhā kho ayyāyo tiṃsa nissaggiyā pācittiyā dhammāti
ettha mahāvibhaṅge cīvaravaggato dhovanañca paṭiggahaṇañcāti dve
sikkhāpadāni apanetvā akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā
bhājitasikkhāpadena ca parivattetvā acchinnacīvarena ca paṭhamavaggo
pūretabbo. Puna eḷakalomavaggassa ādito satta sikkhāpadāni
apanetvā satta aññadatthikāni pakkhipitvā dutiyavaggo pūretabbo.
Tatiyavaggato paṭhamapattaṃ vassikasāṭikaṃ āraññakasikkhāpadanti imāni
tīṇi apanetvā pattasannicayagarupāpuraṇalahupāpuraṇasikkhāpadehi
tatiyavaggo pūretabbo. Iti bhikkhunīnaṃ dvādasa sikkhāpadāni
ekato paññattāni aṭṭhārasa ubhato paññattānīti evaṃ sabbepi
pāṭimokkhuddesamaggena uddiṭṭhā kho ayyāyo tiṃsa nissaggiyā



The Pali Atthakatha in Roman Character Volume 2 Page 532. http://84000.org/tipitaka/read/attha_page.php?book=2&page=532&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11197&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11197&pagebreak=1#p532


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]