ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 534.

Bhinditvā ekekaṃ miñjaṃ khādantiyā pana payogagaṇanāya pācittiyānīti.
     {797} Palaṇḍukādīnaṃ vaṇṇena vā miñjāya vā nānattaṃ veditabbaṃ.
Vaṇṇena tāva palaṇḍuko nāma paṇḍuvaṇṇo hoti bhañjanako
lohitavaṇṇo harītako harītapaṇṇavaṇṇo. Miñjāya pana
palaṇḍukassa ekamiñjā hoti bhañjanakassa dve harītakassa tisso
cāpalasuṇo amiñjako. Aṅkuramattameva hi tassa hoti.
Mahāpaccariyādīsu pana palaṇḍukassa tīṇi miñjāni bhañjanakassa dve
harītakassa ekanti vuttaṃ. Ete palaṇḍukādayo sabhāveneva
vaṭṭanti. Sūpasampākādīsu pana māgadhikaṃpi vaṭṭati. Taṃ hi
paccamānesu muggasūpādīsu vā macchamaṃsavikatiyā vā tele vā
badarasālavādīsu vā ambilasākādīsu vā uttaribhaṅgesu vā yattha
katthaci antamaso yāgubhattepi pakkhipituṃ vaṭṭati. Sesaṃ uttānameva.
     Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ
kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                    Lasuṇasikkhāpadaṃ paṭhamaṃ.
     {799} Dutiye. Sambādheti paṭicchannokāse. Tassa vibhāgadassanatthaṃ
pana ubho upakacchakā muttakaraṇanti vuttaṃ. Ekampi lomanti
kattariyā vā saṇḍāsakena vā khurena vā yenakenaci ekappayogena
ekaṃ vā bahūni vā saṃharāpentiyā payogagaṇanāya pācittiyāni
na lomagaṇanāya. {801} Ābādhapaccayāti gaṇḍukacchuādiābādhapaccayā
saṃharāpentiyā anāpatti. Sesaṃ uttānameva. Catussamuṭṭhānaṃ



The Pali Atthakatha in Roman Character Volume 2 Page 534. http://84000.org/tipitaka/read/attha_page.php?book=2&page=534&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11238&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11238&pagebreak=1#p534


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]