ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 537.

Nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti.
                      Chaṭṭhasikkhāpadaṃ.
     {822} Sattame. Bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassāti
idaṃ payogadukkaṭaṃ nāma. Tasmā na kevalaṃ paṭiggahaṇeyeva hoti
paṭiggaṇhitvā puna aññato āharaṇepi sukkhāpanepi vaddalidivase
bhajjanatthāya uddhanasajjanepi kapallasajjanepi dabbisajjanepi dārūni
ādāya aggikaraṇepi kapallamhi dhaññapakkhipanepi dabbiyā saṅghaṭṭanesupi
koṭṭanatthaṃ udukkhalamusalādisajjanesupi koṭṭanapapphoṭanadhovanādīsupi
yāva mukhe ṭhapetvā ajjhoharaṇatthaṃ dantehi saṅkhādati tāva
sabbappayogesu dukkaṭāni. Ajjhohārakāle pana ajjhohāragaṇanāya
pācittiyāni. Ettha ca viññatti ceva bhojanañca pamāṇaṃ.
Tasmā sayaṃ viññāpetvā aññāya bhajjanakoṭṭanapacanāni kārāpetvā
bhuñjantiyāpi āpatti. Aññāya viññāpetvā sayaṃ
bhajjanādīni katvā bhuñjantiyāpi āpatti. Mahāpaccariyaṃ pana
vuttaṃ idaṃ āmakadhaññaṃ nāma mātaraṃpi viññāpetvā bhuñjantiyā
pācittiyameva aviññattiyā laddhaṃ sayaṃ bhajjanādīni katvā vā
kārāpetvā vā bhuñjantiyā dukkaṭaṃ aññāya viññattiyā laddhaṃ
sayaṃ vā bhajjanādīni katvā tāya vā kārāpetvā aññāya
vā kārāpetvā bhuñjantiyāpi dukkaṭamevāti. Punapi vuttaṃ
aññāya viññattiyā laddhaṃ taṃ ce sayaṃ bhajjanādīni katvā
bhuñjantiyā pācittiyameva bhajjanādīni kārāpetvā bhuñjantiyā pana



The Pali Atthakatha in Roman Character Volume 2 Page 537. http://84000.org/tipitaka/read/attha_page.php?book=2&page=537&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11301&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11301&pagebreak=1#p537


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]