ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 538.

Dukkaṭanti. Taṃ pubbāparaviruddhaṃ hoti. Na hi bhajjanādīnaṃ karaṇe
vā kārāpane vā viseso atthi. Mahāaṭṭhakathāyaṃ pana aññāya
viññattaṃ bhuñjantiyā dukkaṭanti avisesena vuttaṃ. {823} Ābādhapaccayāti
sedakammādīnaṃ atthāya dhaññaviññattiyā anāpatti. Aviññattiyā
labbhamānaṃ pana navakammatthāya sampaṭicchituṃ vaṭṭatīti mahāpaccariyaṃ
vuttaṃ. Aparaṇṇaṃ viññāpetīti ṭhapetvā satta dhaññāni
muggamāsādiṃ vā alābukumbhaṇḍādiṃ vā aññaṃ vā yaṅkiñci
ñātakapavāritaṭṭhāne viññāpentiyā anāpatti. Āmakadhaññaṃ
pana ñātakapavāritaṭṭhānepi na vaṭṭati. Sesaṃ uttānameva.
     Catussamuṭṭhānaṃ kāyato vācato kāyacittato kāyavācācittato ca
samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ
kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                     Sattamasikkhāpadaṃ.
     {824} Aṭṭhame. Nibbiṭṭho rājabhaṭo rañño bhati keṇī etenāti
nibbiṭṭharājabhaṭo 1-. Ekaṃ ṭhānantaraṃ keṇiyā gahetvā tato
laddhaudayoti attho. Taṃyeva bhaṭapathaṃ yācissāmīti rañño keṇiṃ
datvā puna taṃyeva ṭhānantaraṃ yācissāmīti cintento. Paribhāsīti
tā bhikkhuniyo māsu puna evaṃ karitthāti santajjesi. {826} Sayaṃ
chaḍḍetīti cattāripi vatthūni ekappayogena chaḍḍentiyā ekāva
@Footnote: 1. nibbiṭṭho raññā nīhaṭo rājabhaṭo nibbiṭṭharājabhaṭo. tenāha taññeva bhaṭapathaṃ
@yācissāmīti ādinti amhākaṃ mati.



The Pali Atthakatha in Roman Character Volume 2 Page 538. http://84000.org/tipitaka/read/attha_page.php?book=2&page=538&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11322&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11322&pagebreak=1#p538


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]