ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 541.

Salākabhattādīnaṃ vā atthāya aññena vā kenaci karaṇīyena gantvā
gataṭṭhāne passati vā suṇāti vā anāpatti. Āpadāsūti
tādisena upaddavena upaddūtā samajjaṭṭhānaṃ pavisati evaṃ pavisitvā
passantiyā vā suṇantiyā vā anāpatti. Sesaṃ uttānameva.
     Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ lokavajjaṃ
kāyakammaṃ akusalacittaṃ tivedananti.
                      Dasamasikkhāpadaṃ.
                     Lasuṇavaggo paṭhamo.
     {839} Andhakāravaggassa paṭhamasikkhāpade. Appadīpeti padīpacandasuriyaaggīsu
ekenāpi anobhāsite. Tenevassa padabhājane anāloketi
vuttaṃ. Sallapeyya vāti gehasitakathaṃ katheyya. {841} Arahāpekkhā
aññāvihitāti narahassādāpekkhā rahoassādato  aññāvihitāva
hutvā ñātiṃ vā pucchati dāne vā pūjāya vā manteti. Sesaṃ
uttānameva. Theyyasatthasamuṭṭhānaṃ kāyacittato kāyavācācittato
ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ
vacīkammaṃ akusalacittaṃ dvivedananti.
                      Paṭhamasikkhāpadaṃ.
     {842} Dutiye. Paṭicchanne okāseti idameva nānaṃ. Sesaṃ
sabbaṃ purimasadisamevāti.
                      Dutiyasikkhāpadaṃ.
     {846} Tatiye. Ajjhokāseti nānaṃ. Sesaṃ sabbaṃ tādisamevāti.
                      Tatiyasikkhāpadaṃ.



The Pali Atthakatha in Roman Character Volume 2 Page 541. http://84000.org/tipitaka/read/attha_page.php?book=2&page=541&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11385&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11385&pagebreak=1#p541


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]