ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 546.

Kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ
vacīkammaṃ ticittaṃ tivedananti.
                     Pañcamasikkhāpadaṃ.
     {909-910} Chaṭṭhe. Aññaṃ parikkhāranti yaṅkiñci thālakādīnaṃ vā
sappitelādīnaṃ vā aññataraṃ. Ānisaṃsanti kittakaṃ agghanakaṃ
dātukāmatthāti pucchati ettakaṃ nāmāti vadanti. Āgametha tāva
idāni vatthaṃ mahagghaṃ katipāhena kappāse āgate samagghaṃ
bhavissatīti evaṃ vatvā nivārentiyā anāpatti. Sesaṃ
uttānameva. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ
lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ tivedananti.
                      Chaṭṭhasikkhāpadaṃ.
     {911} Sattame. Vippakkamiṃsūti aññāsaṃpi āgamanaṃ āgamenti
addhā amhākaṃpi āgamessantīti tattha agamaṃsu. Paṭibāheyyāti
paṭisedheyya. {915} Ānisaṃsanti ekissā ekasāṭakaṃ nappahoti
āgametha tāva katipāhena uppajjissati tato bhājessāmīti 1-
evaṃ ānisaṃsaṃ dassetvā paṭibāhantiyā anāpatti. Sesaṃ
uttānameva. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ
paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                     Sattamasikkhāpadaṃ.
     {916-918} Aṭṭhame. Naṭā nāma ye nāṭakaṃ nāṭenti. Naṭakā
@Footnote: 1. bhājessāmāti.



The Pali Atthakatha in Roman Character Volume 2 Page 546. http://84000.org/tipitaka/read/attha_page.php?book=2&page=546&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11490&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11490&pagebreak=1#p546


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]