ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 550.

Dukkhavedananti.
                         Chaṭṭhaṃ.
     {961} Sattamaṭṭhamanavamesu sabbaṃ uttānameva. Sabbāni
eḷakalomasamuṭṭhānāni kiriyā nosaññāvimokkhāni acittakāni
paṇṇattivajjāni kāyakammāni ticittāni tivedanānīti.
                    Sattamaṭṭhamanavamāni.
     {973} Dasame. Āhundarikāti sambādhā. {975} Dhuraṃ nikkhittamatteti
sacepi dhuraṃ nikkhipitvā pacchā pakkamati āpattiyevāti attho.
Pavāretvā pañca yojanāni gacchantiyāpi anāpatti. Chasu
vattabbameva natthi. Sace pana tīṇi gantvā teneva maggena
paccāgacchati na vaṭṭati. Aññena maggena āgantuṃ vaṭṭati.
     {976} Antarāyeti dasavidhe antarāye. Gacchissāmīti nikkhantā nadīpūro pana
āgato corā vā magge honti megho vā uṭṭhāti nivattituṃ
vaṭṭati. Sesaṃ uttānameva. Paṭhamapārājikasamuṭṭhānaṃ akiriyā
saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ dukkhavedananti.
                         Dasamaṃ.
                   Tuvaṭṭavaggo catuttho.
     {978} Cittāgāravaggassa paṭhamasikkhāpade. Rājāgāranti rañño
kīḷāgāraṃ. Cittāgāranti kīḷanacittasālaṃ. Ārāmanti kīḷanaupavanaṃ.
Uyyānanti kīḷanuyyānaṃ. Pokkharinti kīḷāpokkharaṇiṃ tasmāyeva
padabhājane yattha katthaci rañño kīḷituntiādi vuttaṃ. Dassanāya



The Pali Atthakatha in Roman Character Volume 2 Page 550. http://84000.org/tipitaka/read/attha_page.php?book=2&page=550&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11574&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11574&pagebreak=1#p550


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]