ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 551.

Gacchati āpatti dukkaṭassāti ettha padavāragaṇanāya dukkaṭaṃ.
Yattha ṭhitā passatīti ettha pana sace ekasmiṃyeva ṭhāne ṭhitā
padaṃ anuddharamānā pañcapi passati ekameva pācittiyaṃ. Taṃ taṃ
disābhāgaṃ oloketvā passantiyā pana pāṭekkā āpattiyo.
Bhikkhussa pana sabbattha dukkaṭaṃ. {981} Ārāme ṭhitāti ajjhārāme
rājāgārādīni karonti tāni passantiyā anāpatti. Gacchantī
vā āgacchantī vāti piṇḍapātādīnaṃ atthāya gacchantiyā maggo
hoti 1- tāni passati anāpatti. Sati karaṇīye gantvāti rañño
santikaṃ kenaci karaṇīyena gantvā passati anāpatti. Āpadāsūti
kenaci upaddūtā pavisitvā passati anāpatti. Sesaṃ uttānameva.
     Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ lokavajjaṃ
kāyakammaṃ akusalacittaṃ tivedananti.
                         Paṭhamaṃ.
     {982} Dutiye. Abhinisīdanābhinipajjanesu payogagaṇanāya āpattiyo
veditabbā. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ kiriyā
nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ
tivedananti.
                         Dutiyaṃ.
     {988} Tatiye. Ujjavūjjaveti yattakaṃ hatthena añchitaṃ hoti
tattakamhi veṭhite ekā āpatti. Kantanato pana pubbe kappāsavicinanaṃ
@Footnote: 1.... gacchantī yāni magge hontīti.



The Pali Atthakatha in Roman Character Volume 2 Page 551. http://84000.org/tipitaka/read/attha_page.php?book=2&page=551&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11595&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11595&pagebreak=1#p551


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]