ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 552.

Ādiṃ katvā sabbappayogesu hatthavāragaṇanāya dukkaṭaṃ. {989} Kantitasuttanti
dasikasuttādiṃ saṅghāṭetvā kantati dukkantitaṃ vā paṭikantati.
Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti.
                         Tatiyaṃ.
     {992} Catutthe. Yāgu vātiādīsu taṇḍulakoṭṭanaṃ ādiṃ katvā
sabbappayogesu payogagaṇanāya dukkaṭaṃ. Yāgubhattesu bhājanagaṇanāya
khādanīyādīsu rūpagaṇanāya pācittiyāni. {993} Yāgupāneti manussehi
saṅghassatthāya kayiramāne yāgupāne vā saṅghabhatte vā tesaṃ sahāyabhāvena
yaṅkiñci pacantiyā anāpatti. Cetiyapūjāya sahāyikā hutvā
gandhādīni pūjeti vaṭṭati. Attano veyyāvaccakarassāti sacepi
mātāpitaro āgacchanti yaṅkiñci vījaniṃ vā sammuñjanīdaṇḍakaṃ 1- vā
kārāpetvā veyyāvaccakaraṭṭhāne ṭhapetvāva yaṅkiñci pacituṃ
vaṭṭati. Sesaṃ uttānameva. Samuṭṭhānādīni tatiyasadisānevāti.
                        Catutthaṃ.
     {996} Pañcame. Asati antarāyeti dasavidhe antarāye asati. Dhuraṃ
nikkhipitvā pacchā vinicchinantī āpattiṃ āpajjitvāva vinicchināti.
     {998} Pariyesitvā na labhatīti sahāyikā bhikkhuniyo na labhati. Sesaṃ
uttānameva. Dhuranikkhepasamuṭṭhānaṃ akiriyā saññāvimokkhaṃ sacittakaṃ
lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti.
                        Pañcamaṃ.
@Footnote: 1. sammajjanīti vā sammuñjanīti vā pāṭhadvayaṃ atthato ekameva.



The Pali Atthakatha in Roman Character Volume 2 Page 552. http://84000.org/tipitaka/read/attha_page.php?book=2&page=552&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11616&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11616&pagebreak=1#p552


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]