ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 554.

Parittanti yakkhaparittanāgamaṇḍalādibhedaṃ sabbaṃpi vaṭṭati. Sesaṃ
uttānameva. Padasodhammasamuṭṭhānaṃ vācato vācācittato ca samuṭṭhāti
kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ vacīkammaṃ ticittaṃ
tivedananti.
                         Navamaṃ.
     {1018} Dasame. Vāceyyāti padaṃ viseso. Sesaṃ navame vuttanayeneva
veditabbaṃ saddhiṃ samuṭṭhānādīhīti.
                         Dasamaṃ.
                  Cittāgāravaggo pañcamo.
     {1025} Ārāmavaggassa paṭhamasikkhāpade. Parikkhepaṃ atikkamantiyā
upacāraṃ okkamantiyāti ettha paṭhamapāde dukkaṭaṃ dutiyapāde
pācittiyaṃ. {1027} Sīsānulokikāti paṭhamaṃ pavisantīnaṃ bhikkhunīnaṃ sīsaṃ anulokentī
pavisati anāpatti. Yattha bhikkhuniyo paṭhamataraṃ pavisitvā
sajjhāyacetiyavandanādīni karonti tattha tāsaṃ santikaṃ gacchāmīti
gantuṃ vaṭṭati. Āpadāsūti kenaci upaddūtā hoti evarūpāsu
āpadāsu pavisituṃ vaṭṭati. Sesaṃ uttānameva. Dhuranikkhepasamuṭṭhānaṃ
kiriyākirayaṃ saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ
vacīkammaṃ ticittaṃ tivedananti.
                         Paṭhamaṃ.
     {1028} Dutiye. Āyasmā kappitakoti ayaṃ jaṭilasahassassa abbhantaro



The Pali Atthakatha in Roman Character Volume 2 Page 554. http://84000.org/tipitaka/read/attha_page.php?book=2&page=554&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11659&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11659&pagebreak=1#p554


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]