ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 555.

Thero. Saṃharīti saṅkāmesi. Saṃhaṭoti saṅkāmito. Kasāvaṭoti
nahāpito. Kāsāvaṃ nivāsetvā kammaṃ karonti 1- taṃ sandhāyāhaṃsu.
Sesaṃ uttānameva. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ
lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti.
                         Dutiyaṃ.
     {1036} Tatiye. Anusāsanīpurekkhārāyāti idānipi tvaṃ bālā
abyattātiādinā nayena anusāsanīpakkhe ṭhatvā vadantiyā
anāpatti. Sesaṃ uttānameva. Samuṭṭhānādīni anantara-
sikkhāpadasadisānevāti.
                         Tatiyaṃ.
     {1037} Catutthe sabbaṃ uttānameva. Catussamuṭṭhānaṃ kāyato
kāyavācato kāyacittato kāyavācācittato ca samuṭṭhāti nimantitāya
anāpucchā bhuñjantiyā āpattisambhavato siyā kiriyākiriyaṃ pavāritāya
kappiyaṃ kāretvāpi akāretvāpi bhuñjantiyā āpattisambhavato
siyā kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ
vacīkammaṃ ticittaṃ tivedananti.
                        Catutthaṃ.
     {1043} Pañcame. Kule maccharo kulamaccharo. Kulamaccharo
etissā atthīti kulamaccharinī. Kulaṃ vā maccharāyatīti kulamaccharinī.
Kulassa avaṇṇanti taṃ kulaṃ assaddhaṃ appasannanti. Bhikkhunīnaṃ
@Footnote: 1. karoti.



The Pali Atthakatha in Roman Character Volume 2 Page 555. http://84000.org/tipitaka/read/attha_page.php?book=2&page=555&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11679&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11679&pagebreak=1#p555


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]