ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 556.

Avaṇṇanti bhikkhuniyo dussīlā pāpadhammāti. {1045} Santaṃyeva ādīnavanti
kulassa vā bhikkhunīnaṃ vā santaṃ aguṇaṃ. Sesaṃ uttānameva.
Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ
vacīkammaṃ akusalacittaṃ dukkhavedananti.
                        Pañcamaṃ.
     {1048} Chaṭṭhe. Ovādāyāti garudhammatthāya. Saṃvāsāyāti
uposathappavāraṇāpucchanatthāya. Ayamettha saṅkhepo. Vitthāro
pana bhikkhunovādakasikkhāpadavaṇṇanāyaṃ vuttoyeva. Eḷakalomasamuṭṭhānaṃ
kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ
ticittaṃ tivedananti.
                         Chaṭṭhaṃ.
     {1053} Sattame. Pariyesitvā na labhatīti bhikkhuniṃ na labhati. Sesaṃ
uttānameva. Imissāpi vitthāro bhikkhunovādake vuttoyeva.
     Dhuranikkhepasamuṭṭhānaṃ akiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ
kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti.
                        Sattamaṃ.
     {1056} Aṭṭhame. Ekakammantiādīhi uposathappavāraṇāyeva vuttā.
Sesaṃ uttānameva. Imissāpi vitthāro bhikkhunovādake vuttoyeva.
     Paṭhamapārājikasamuṭṭhānaṃ akiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ
kāyakammaṃ akusalacittaṃ dukkhavedananti.
                        Aṭṭhamaṃ.



The Pali Atthakatha in Roman Character Volume 2 Page 556. http://84000.org/tipitaka/read/attha_page.php?book=2&page=556&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11700&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11700&pagebreak=1#p556


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]