ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 558.

     {1073-1074} Dutiye. Pāyantinti thaññaṃ pāyamānaṃ. Mātā vā hotīti
yaṃ dārakaṃ pāyeti tassa mātā vā hoti dhātī vā. Sesaṃ
uttānameva. Ubhayampi tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ
paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                         Dutiyaṃ.
     {1077} Tatiye. Sikkhāsammatiṃ dātunti kasmā dāpeti.
Mātugāmo nāma lolo hoti dve vassāni chasu dhammesu
asikkhitvā sīlāni pūrayamāno kilamati sikkhitvā pana pacchā
na kilamissati nittharissatīti dāpesi. {1079} Pāṇātipātā veramaṇiṃ
dve vassāni avītikkamasamādānaṃ samādiyāmīti yaṃ yaṃ pāṇātipātā
veramaṇīti paññattaṃ sikkhāpadaṃ taṃ pāṇātipātā veramaṇīsikkhāpadaṃ
dve vassāni avītikkamitabbasamādānaṃ katvā samādiyāmīti
attho. Esa nayo sabbattha. Imā cha sikkhāyo
saṭṭhivassāyapi pabbajitāya dātabbāyeva. Na etāsu asikkhitā
upasampādetabbā.
                         Tatiyaṃ.
     {1084} Catutthe sabbaṃ uttānameva. Sace pana paṭhamaṃ sikkhāsammati
na dinnā hoti upasampadamālakepi dātabbāyeva. Imā dvepi
mahāsikkhamānā nāma.
                        Catutthaṃ.
     {1090} Pañcame. Kiñcāpi ūnadvādasavassaṃ paripuṇṇasaññāya



The Pali Atthakatha in Roman Character Volume 2 Page 558. http://84000.org/tipitaka/read/attha_page.php?book=2&page=558&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11742&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11742&pagebreak=1#p558


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]