ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 559.

Vuṭṭhāpentiyā anāpatti sā pana anupasampannāva hoti.
Sesaṃ uttānameva.
                        Pañcamaṃ.
     {1095} Chaṭṭhe. Dasavassāya gihigatāya sikkhāsammatiṃ datvā
paripuṇṇadvādasavassaṃ upasampādetuṃ vaṭṭati.
                         Chaṭṭhaṃ.
     {1101} Sattame sabbaṃ uttānameva. Samuṭṭhānādīnipi sabbesu
dutiye vuttasadisāneva. Ayaṃ pana viseso. Yattha sammati
atthi tattha kiriyākiriyaṃ hoti.
                        Sattamaṃ.
     {1108} Aṭṭhame. Na anuggaṇhāpeyyāti imissā ayye
uddesādīni dehīti evaṃ uddesādīhi na anuggaṇhāpeyya.
     {1110} Pariyesitvāti aññaṃ pariyesitvā na labhati. Sayaṃ gilānā
hoti na sakkoti uddesādīni dātuṃ tassā anāpatti.
Sesaṃ uttānameva. Dhuranikkhepasamuṭṭhānaṃ akiriyā
saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ
dukkhavedananti.
                        Aṭṭhamaṃ.
     {1113} Navame. Na upaṭṭhaheyyāti cuṇṇena mattikāya dantakaṭṭhena
mukhodakenāti evaṃ tena tena karaṇīyena na upaṭṭhaheyya. Sesaṃ
uttānameva. Paṭhamapārājikasamuṭṭhānaṃ akiriyā saññāvimokkhaṃ



The Pali Atthakatha in Roman Character Volume 2 Page 559. http://84000.org/tipitaka/read/attha_page.php?book=2&page=559&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11763&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11763&pagebreak=1#p559


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]